मत्ती 6:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadi yUyam anyESAm aparAdhAn kSamadhvE tarhi yuSmAkaM svargasthapitApi yuSmAn kSamiSyatE; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদি যূযম্ অন্যেষাম্ অপৰাধান্ ক্ষমধ্ৱে তৰ্হি যুষ্মাকং স্ৱৰ্গস্থপিতাপি যুষ্মান্ ক্ষমিষ্যতে; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদি যূযম্ অন্যেষাম্ অপরাধান্ ক্ষমধ্ৱে তর্হি যুষ্মাকং স্ৱর্গস্থপিতাপি যুষ্মান্ ক্ষমিষ্যতে; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒိ ယူယမ် အနျေၐာမ် အပရာဓာန် က္ၐမဓွေ တရှိ ယုၐ္မာကံ သွရ္ဂသ္ထပိတာပိ ယုၐ္မာန် က္ၐမိၐျတေ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદિ યૂયમ્ અન્યેષામ્ અપરાધાન્ ક્ષમધ્વે તર્હિ યુષ્માકં સ્વર્ગસ્થપિતાપિ યુષ્માન્ ક્ષમિષ્યતે; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadi yUyam anyeSAm aparAdhAn kSamadhve tarhi yuSmAkaM svargasthapitApi yuSmAn kSamiSyate; |
yatO yAdRzEna dOSENa yUyaM parAn dOSiNaH kurutha, tAdRzEna dOSENa yUyamapi dOSIkRtA bhaviSyatha, anyanjca yEna parimANEna yuSmAbhiH parimIyatE, tEnaiva parimANEna yuSmatkRtE parimAyiSyatE|
aparanjca yuSmAsu prArthayituM samutthitESu yadi kOpi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRtE yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyatE|
aparanjca parAn dOSiNO mA kuruta tasmAd yUyaM dOSIkRtA na bhaviSyatha; adaNPyAn mA daNPayata tasmAd yUyamapi daNPaM na prApsyatha; parESAM dOSAn kSamadhvaM tasmAd yuSmAkamapi dOSAH kSamiSyantE|
yUyaM parasparaM hitaiSiNaH kOmalAntaHkaraNAzca bhavata| aparam IzvaraH khrISTEna yadvad yuSmAkaM dOSAn kSamitavAn tadvad yUyamapi parasparaM kSamadhvaM|
yUyam EkaikasyAcaraNaM sahadhvaM yEna ca yasya kimapyaparAdhyatE tasya taM dOSaM sa kSamatAM, khrISTO yuSmAkaM dOSAn yadvad kSamitavAn yUyamapi tadvat kurudhvaM|
yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintu dayA vicAram abhibhaviSyati|
ityanEnEzvarasya santAnAH zayatAnasya ca santAnA vyaktA bhavanti| yaH kazcid dharmmAcAraM na karOti sa IzvarAt jAtO nahi yazca svabhrAtari na prIyatE sO 'pIzvarAt jAtO nahi|