Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 7:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yatO yAdRzEna dOSENa yUyaM parAn dOSiNaH kurutha, tAdRzEna dOSENa yUyamapi dOSIkRtA bhaviSyatha, anyanjca yEna parimANEna yuSmAbhiH parimIyatE, tEnaiva parimANEna yuSmatkRtE parimAyiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যতো যাদৃশেন দোষেণ যূযং পৰান্ দোষিণঃ কুৰুথ, তাদৃশেন দোষেণ যূযমপি দোষীকৃতা ভৱিষ্যথ, অন্যঞ্চ যেন পৰিমাণেন যুষ্মাভিঃ পৰিমীযতে, তেনৈৱ পৰিমাণেন যুষ্মৎকৃতে পৰিমাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যতো যাদৃশেন দোষেণ যূযং পরান্ দোষিণঃ কুরুথ, তাদৃশেন দোষেণ যূযমপি দোষীকৃতা ভৱিষ্যথ, অন্যঞ্চ যেন পরিমাণেন যুষ্মাভিঃ পরিমীযতে, তেনৈৱ পরিমাণেন যুষ্মৎকৃতে পরিমাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယတော ယာဒၖၑေန ဒေါၐေဏ ယူယံ ပရာန် ဒေါၐိဏး ကုရုထ, တာဒၖၑေန ဒေါၐေဏ ယူယမပိ ဒေါၐီကၖတာ ဘဝိၐျထ, အနျဉ္စ ယေန ပရိမာဏေန ယုၐ္မာဘိး ပရိမီယတေ, တေနဲဝ ပရိမာဏေန ယုၐ္မတ္ကၖတေ ပရိမာယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યતો યાદૃશેન દોષેણ યૂયં પરાન્ દોષિણઃ કુરુથ, તાદૃશેન દોષેણ યૂયમપિ દોષીકૃતા ભવિષ્યથ, અન્યઞ્ચ યેન પરિમાણેન યુષ્માભિઃ પરિમીયતે, તેનૈવ પરિમાણેન યુષ્મત્કૃતે પરિમાયિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 yato yAdRzena doSeNa yUyaM parAn doSiNaH kurutha, tAdRzena doSeNa yUyamapi doSIkRtA bhaviSyatha, anyaJca yena parimANena yuSmAbhiH parimIyate, tenaiva parimANena yuSmatkRte parimAyiSyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:2
19 अन्तरसन्दर्भाः  

yadi yUyam anyESAm aparAdhAn kSamadhvE tarhi yuSmAkaM svargasthapitApi yuSmAn kSamiSyatE;


aparamapi kathitavAn yUyaM yad yad vAkyaM zRNutha tatra sAvadhAnA bhavata, yatO yUyaM yEna parimANEna parimAtha tEnaiva parimANEna yuSmadarthamapi parimAsyatE; zrOtArO yUyaM yuSmabhyamadhikaM dAsyatE|


dAnAnidatta tasmAd yUyaM dAnAni prApsyatha, varanjca lOkAH parimANapAtraM pradalayya sanjcAlya prOnjcAlya paripUryya yuSmAkaM krOPESu samarpayiSyanti; yUyaM yEna parimANEna parimAtha tEnaiva parimANEna yuSmatkRtE parimAsyatE|


aparamapi vyAharAmi kEnacit kSudrabhAvEna bIjESUptESu svalpAni zasyAni karttiSyantE, kinjca kEnacid bahudabhavEna bIjESUptESu bahUni zasyAni karttiSyantE|


yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintu dayA vicAram abhibhaviSyati|


parAn prati tayA yadvad vyavahRtaM tadvat tAM prati vyavaharata, tasyAH karmmaNAM dviguNaphalAni tasyai datta, yasmin kaMsE sA parAn madyam apAyayat tamEva tasyAH pAnArthaM dviguNamadyEna pUrayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्