Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 7:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparanjca nijanayanE yA nAsA vidyatE, tAm anAlOcya tava sahajasya lOcanE yat tRNam AstE, tadEva kutO vIkSasE?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरञ्च निजनयने या नासा विद्यते, ताम् अनालोच्य तव सहजस्य लोचने यत् तृणम् आस्ते, तदेव कुतो वीक्षसे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰঞ্চ নিজনযনে যা নাসা ৱিদ্যতে, তাম্ অনালোচ্য তৱ সহজস্য লোচনে যৎ তৃণম্ আস্তে, তদেৱ কুতো ৱীক্ষসে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরঞ্চ নিজনযনে যা নাসা ৱিদ্যতে, তাম্ অনালোচ্য তৱ সহজস্য লোচনে যৎ তৃণম্ আস্তে, তদেৱ কুতো ৱীক্ষসে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရဉ္စ နိဇနယနေ ယာ နာသာ ဝိဒျတေ, တာမ် အနာလောစျ တဝ သဟဇသျ လောစနေ ယတ် တၖဏမ် အာသ္တေ, တဒေဝ ကုတော ဝီက္ၐသေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અપરઞ્ચ નિજનયને યા નાસા વિદ્યતે, તામ્ અનાલોચ્ય તવ સહજસ્ય લોચને યત્ તૃણમ્ આસ્તે, તદેવ કુતો વીક્ષસે?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 aparaJca nijanayane yA nAsA vidyate, tAm anAlocya tava sahajasya locane yat tRNam Aste, tadeva kuto vIkSase?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:3
10 अन्तरसन्दर्भाः  

tava nijalOcanE nAsAyAM vidyamAnAyAM, hE bhrAtaH, tava nayanAt tRNaM bahiSyartuM anujAnIhi, kathAmEtAM nijasahajAya kathaM kathayituM zaknOSi?


hE kapaTin, Adau nijanayanAt nAsAM bahiSkuru tatO nijadRSTau suprasannAyAM tava bhrAtR rlOcanAt tRNaM bahiSkartuM zakSyasi|


tatO'sau phirUzyEkapArzvE tiSThan hE Izvara ahamanyalOkavat lOThayitAnyAyI pAradArikazca na bhavAmi asya karasanjcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|


hE paradUSaka manuSya yaH kazcana tvaM bhavasi tavOttaradAnAya panthA nAsti yatO yasmAt karmmaNaH parastvayA dUSyatE tasmAt tvamapi dUSyasE, yatastaM dUSayannapi tvaM tadvad Acarasi|


hE bhrAtaraH, yuSmAkaM kazcid yadi kasmiMzcit pApE patati tarhyAtmikabhAvayuktai ryuSmAbhistitikSAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdRkparIkSAyAM na patatha tathA sAvadhAnA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्