Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 11:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aparanjca yuSmAsu prArthayituM samutthitESu yadi kOpi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRtE yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अपरञ्च युष्मासु प्रार्थयितुं समुत्थितेषु यदि कोपि युष्माकम् अपराधी तिष्ठति, तर्हि तं क्षमध्वं, तथा कृते युष्माकं स्वर्गस्थः पितापि युष्माकमागांमि क्षमिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অপৰঞ্চ যুষ্মাসু প্ৰাৰ্থযিতুং সমুত্থিতেষু যদি কোপি যুষ্মাকম্ অপৰাধী তিষ্ঠতি, তৰ্হি তং ক্ষমধ্ৱং, তথা কৃতে যুষ্মাকং স্ৱৰ্গস্থঃ পিতাপি যুষ্মাকমাগাংমি ক্ষমিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অপরঞ্চ যুষ্মাসু প্রার্থযিতুং সমুত্থিতেষু যদি কোপি যুষ্মাকম্ অপরাধী তিষ্ঠতি, তর্হি তং ক্ষমধ্ৱং, তথা কৃতে যুষ্মাকং স্ৱর্গস্থঃ পিতাপি যুষ্মাকমাগাংমি ক্ষমিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အပရဉ္စ ယုၐ္မာသု ပြာရ္ထယိတုံ သမုတ္ထိတေၐု ယဒိ ကောပိ ယုၐ္မာကမ် အပရာဓီ တိၐ္ဌတိ, တရှိ တံ က္ၐမဓွံ, တထာ ကၖတေ ယုၐ္မာကံ သွရ္ဂသ္ထး ပိတာပိ ယုၐ္မာကမာဂါံမိ က္ၐမိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 અપરઞ્ચ યુષ્માસુ પ્રાર્થયિતું સમુત્થિતેષુ યદિ કોપિ યુષ્માકમ્ અપરાધી તિષ્ઠતિ, તર્હિ તં ક્ષમધ્વં, તથા કૃતે યુષ્માકં સ્વર્ગસ્થઃ પિતાપિ યુષ્માકમાગાંમિ ક્ષમિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

25 aparaJca yuSmAsu prArthayituM samutthiteSu yadi kopi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRte yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:25
13 अन्तरसन्दर्भाः  

atO vEdyAH samIpaM nijanaivEdyE samAnItE'pi nijabhrAtaraM prati kasmAccit kAraNAt tvaM yadi dOSI vidyasE, tadAnIM tava tasya smRti rjAyatE ca,


vayaM yathA nijAparAdhinaH kSamAmahE, tathaivAsmAkam aparAdhAn kSamasva|


aparaM yadA prArthayasE, tadA kapaTina_iva mA kuru, yasmAt tE bhajanabhavanE rAjamArgasya kONE tiSThantO lOkAn darzayantaH prArthayituM prIyantE; ahaM yuSmAn tathyaM vadAmi, tE svakIyaphalaM prApnuvan|


tatO'sau phirUzyEkapArzvE tiSThan hE Izvara ahamanyalOkavat lOThayitAnyAyI pAradArikazca na bhavAmi asya karasanjcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|


kintu sa karasanjcAyi dUrE tiSThan svargaM draSTuM nEcchan vakSasi karAghAtaM kurvvan hE Izvara pApiSThaM mAM dayasva, itthaM prArthayAmAsa|


aparanjca parAn dOSiNO mA kuruta tasmAd yUyaM dOSIkRtA na bhaviSyatha; adaNPyAn mA daNPayata tasmAd yUyamapi daNPaM na prApsyatha; parESAM dOSAn kSamadhvaM tasmAd yuSmAkamapi dOSAH kSamiSyantE|


yUyaM parasparaM hitaiSiNaH kOmalAntaHkaraNAzca bhavata| aparam IzvaraH khrISTEna yadvad yuSmAkaM dOSAn kSamitavAn tadvad yUyamapi parasparaM kSamadhvaM|


yUyam EkaikasyAcaraNaM sahadhvaM yEna ca yasya kimapyaparAdhyatE tasya taM dOSaM sa kSamatAM, khrISTO yuSmAkaM dOSAn yadvad kSamitavAn yUyamapi tadvat kurudhvaM|


yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintu dayA vicAram abhibhaviSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्