Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 5:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kRpAlavO mAnavA dhanyAH, yasmAt tE kRpAM prApsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 कृपालवो मानवा धन्याः, यस्मात् ते कृपां प्राप्स्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কৃপালৱো মানৱা ধন্যাঃ, যস্মাৎ তে কৃপাং প্ৰাপ্স্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কৃপালৱো মানৱা ধন্যাঃ, যস্মাৎ তে কৃপাং প্রাপ্স্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကၖပါလဝေါ မာနဝါ ဓနျား, ယသ္မာတ် တေ ကၖပါံ ပြာပ္သျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 કૃપાલવો માનવા ધન્યાઃ, યસ્માત્ તે કૃપાં પ્રાપ્સ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 kRpAlavo mAnavA dhanyAH, yasmAt te kRpAM prApsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:7
37 अन्तरसन्दर्भाः  

aparanjca yuSmAsu prArthayituM samutthitESu yadi kOpi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRtE yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyatE|


atO yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRtE yuSmAkaM mahAphalaM bhaviSyati, yUyanjca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yatO yuSmAkaM pitA kRtaghnAnAM durvTattAnAnjca hitamAcarati|


ataEva pUrvvam IzvarE'vizvAsinaH santO'pi yUyaM yadvat samprati tESAm avizvAsakAraNAd Izvarasya kRpApAtrANi jAtAstadvad


aparam akRtavivAhAn janAn prati prabhOH kO'pyAdEzO mayA na labdhaH kintu prabhOranukampayA vizvAsyO bhUtO'haM yad bhadraM manyE tad vadAmi|


aparanjca vayaM karuNAbhAjO bhUtvA yad Etat paricArakapadam alabhAmahi nAtra klAmyAmaH,


yUyaM parasparaM hitaiSiNaH kOmalAntaHkaraNAzca bhavata| aparam IzvaraH khrISTEna yadvad yuSmAkaM dOSAn kSamitavAn tadvad yUyamapi parasparaM kSamadhvaM|


ataEva yUyam Izvarasya manObhilaSitAH pavitrAH priyAzca lOkA iva snEhayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAnjca paridhaddhvaM|


yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM|


tESAM pApinAM madhyE'haM prathama AsaM kintu yE mAnavA anantajIvanaprAptyarthaM tasmin vizvasiSyanti tESAM dRSTAntE mayi prathamE yIzunA khrISTEna svakIyA kRtsnA cirasahiSNutA yat prakAzyatE tadarthamEvAham anukampAM prAptavAn|


ataEva kRpAM grahItuM prayOjanIyOpakArArtham anugrahaM prAptunjca vayam utsAhEnAnugrahasiMhAsanasya samIpaM yAmaH|


yatO yuSmAbhiH pavitralOkAnAM ya upakArO 'kAri kriyatE ca tEnEzvarasya nAmnE prakAzitaM prEma zramanjca vismarttum IzvarO'nyAyakArI na bhavati|


yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintu dayA vicAram abhibhaviSyati|


kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTanjca bhavati|


pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Izvarasya prajA AdhvE| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA AdhvE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्