Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 5:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 kRpAlavo mAnavA dhanyAH, yasmAt te kRpAM prApsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 कृपालवो मानवा धन्याः, यस्मात् ते कृपां प्राप्स्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কৃপালৱো মানৱা ধন্যাঃ, যস্মাৎ তে কৃপাং প্ৰাপ্স্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কৃপালৱো মানৱা ধন্যাঃ, যস্মাৎ তে কৃপাং প্রাপ্স্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကၖပါလဝေါ မာနဝါ ဓနျား, ယသ္မာတ် တေ ကၖပါံ ပြာပ္သျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kRpAlavO mAnavA dhanyAH, yasmAt tE kRpAM prApsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 કૃપાલવો માનવા ધન્યાઃ, યસ્માત્ તે કૃપાં પ્રાપ્સ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:7
37 अन्तरसन्दर्भाः  

aparaJca yuSmAsu prArthayituM samutthiteSu yadi kopi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRte yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyate|


ato yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRte yuSmAkaM mahAphalaM bhaviSyati, yUyaJca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yato yuSmAkaM pitA kRtaghnAnAM durvTattAnAJca hitamAcarati|


ataeva pUrvvam Izvare'vizvAsinaH santo'pi yUyaM yadvat samprati teSAm avizvAsakAraNAd Izvarasya kRpApAtrANi jAtAstadvad


aparam akRtavivAhAn janAn prati prabhoH ko'pyAdezo mayA na labdhaH kintu prabhoranukampayA vizvAsyo bhUto'haM yad bhadraM manye tad vadAmi|


aparaJca vayaM karuNAbhAjo bhUtvA yad etat paricArakapadam alabhAmahi nAtra klAmyAmaH,


yUyaM parasparaM hitaiSiNaH komalAntaHkaraNAzca bhavata| aparam IzvaraH khrISTena yadvad yuSmAkaM doSAn kSamitavAn tadvad yUyamapi parasparaM kSamadhvaM|


ataeva yUyam Izvarasya manobhilaSitAH pavitrAH priyAzca lokA iva snehayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAJca paridhaddhvaM|


yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tena vizvAsyo 'manye paricArakatve nyayujye ca| tad avizvAsAcaraNam ajJAnena mayA kRtamiti hetorahaM tenAnukampito'bhavaM|


teSAM pApinAM madhye'haM prathama AsaM kintu ye mAnavA anantajIvanaprAptyarthaM tasmin vizvasiSyanti teSAM dRSTAnte mayi prathame yIzunA khrISTena svakIyA kRtsnA cirasahiSNutA yat prakAzyate tadarthamevAham anukampAM prAptavAn|


ataeva kRpAM grahItuM prayojanIyopakArArtham anugrahaM prAptuJca vayam utsAhenAnugrahasiMhAsanasya samIpaM yAmaH|


yato yuSmAbhiH pavitralokAnAM ya upakAro 'kAri kriyate ca tenezvarasya nAmne prakAzitaM prema zramaJca vismarttum Izvaro'nyAyakArI na bhavati|


yo dayAM nAcarati tasya vicAro nirddayena kAriSyate, kintu dayA vicAram abhibhaviSyati|


kintUrddhvAd AgataM yat jJAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTaJca bhavati|


pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Izvarasya prajA Adhve| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA Adhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्