Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 5:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 nirmmalahRdayA manujAzca dhanyAH, yasmAt ta IzcaraM drakSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 নিৰ্ম্মলহৃদযা মনুজাশ্চ ধন্যাঃ, যস্মাৎ ত ঈশ্চৰং দ্ৰক্ষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 নির্ম্মলহৃদযা মনুজাশ্চ ধন্যাঃ, যস্মাৎ ত ঈশ্চরং দ্রক্ষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 နိရ္မ္မလဟၖဒယာ မနုဇာၑ္စ ဓနျား, ယသ္မာတ် တ ဤၑ္စရံ ဒြက္ၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 nirmmalahRdayA manujAzca dhanyAH, yasmAt ta IzcaraM drakSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 નિર્મ્મલહૃદયા મનુજાશ્ચ ધન્યાઃ, યસ્માત્ ત ઈશ્ચરં દ્રક્ષ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:8
25 अन्तरसन्दर्भाः  

teSAm asmAkaJca madhye kimapi vizeSaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|


idAnIm abhramadhyenAspaSTaM darzanam asmAbhi rlabhyate kintu tadA sAkSAt darzanaM lapsyate| adhunA mama jJAnam alpiSThaM kintu tadAhaM yathAvagamyastathaivAvagato bhaviSyAmi|


ataeva he priyatamAH, etAdRzIH pratijJAH prAptairasmAbhiH zarIrAtmanoH sarvvamAlinyam apamRjyezvarasya bhaktyA pavitrAcAraH sAdhyatAM|


zucInAM kRte sarvvANyeva zucIni bhavanti kintu kalaGkitAnAm avizvAsinAJca kRte zuci kimapi na bhavati yatasteSAM buddhayaH saMvedAzca kalaGkitAH santi|


ato hetorasmAbhiH saralAntaHkaraNai rdRDhavizvAsaiH pApabodhAt prakSAlitamanobhi rnirmmalajale snAtazarIraizcezvaram upAgatya pratyAzAyAH pratijJA nizcalA dhArayitavyA|


aparaJca sarvvaiH sArtham eेkyabhAvaM yacca vinA paramezvarasya darzanaM kenApi na lapsyate tat pavitratvaM ceSTadhvaM|


tarhi kiM manyadhve yaH sadAtanenAtmanA niSkalaGkabalimiva svamevezvarAya dattavAn, tasya khrISTasya rudhireNa yuSmAkaM manAMsyamarezvarasya sevAyai kiM mRtyujanakebhyaH karmmabhyo na pavitrIkAriSyante?


kintUrddhvAd AgataM yat jJAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTaJca bhavati|


Izvarasya samIpavarttino bhavata tena sa yuSmAkaM samIpavarttI bhaviSyati| he pApinaH, yUyaM svakarAn pariSkurudhvaM| he dvimanolokAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM|


yUyam AtmanA satyamatasyAjJAgrahaNadvArA niSkapaTAya bhrAtRpremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


tasya vadanadarzanaM prApsyanti bhAleSu ca tasya nAma likhitaM bhaviSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्