tadAnIM pitarastasya karaM ghRtvA tarjayitvA kathayitumArabdhavAn, hE prabhO, tat tvattO dUraM yAtu, tvAM prati kadApi na ghaTiSyatE|
मार्क 8:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt pitarastasya hastau dhRtvA taM tarjjitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् पितरस्तस्य हस्तौ धृत्वा तं तर्ज्जितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ পিতৰস্তস্য হস্তৌ ধৃৎৱা তং তৰ্জ্জিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ পিতরস্তস্য হস্তৌ ধৃৎৱা তং তর্জ্জিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် ပိတရသ္တသျ ဟသ္တော် ဓၖတွာ တံ တရ္ဇ္ဇိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ પિતરસ્તસ્ય હસ્તૌ ધૃત્વા તં તર્જ્જિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt pitarastasya hastau dhRtvA taM tarjjitavAn| |
tadAnIM pitarastasya karaM ghRtvA tarjayitvA kathayitumArabdhavAn, hE prabhO, tat tvattO dUraM yAtu, tvAM prati kadApi na ghaTiSyatE|
tadA sa naukAcazcAdbhAgE upadhAnE zirO nidhAya nidrita AsIt tatastE taM jAgarayitvA jagaduH, hE prabhO, asmAkaM prANA yAnti kimatra bhavatazcintA nAsti?
kintu marthA nAnAparicaryyAyAM vyagrA babhUva tasmAddhEtOstasya samIpamAgatya babhASE; hE prabhO mama bhaginI kEvalaM mamOpari sarvvakarmmaNAM bhAram arpitavatI tatra bhavatA kinjcidapi na manO nidhIyatE kim? mama sAhAyyaM karttuM bhavAn tAmAdizatu|
Etasmin samayE yihUdIyAstaM vESTayitvA vyAharan kati kAlAn asmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSiktO bhavati tarhi tat spaSTaM vada|
upamAkathAbhiH sarvvANyEtAni yuSmAn jnjApitavAn kintu yasmin samayE upamayA nOktvA pituH kathAM spaSTaM jnjApayiSyAmi samaya EtAdRza Agacchati|
san pratyuktavAn sarvvalOkAnAM samakSaM kathAmakathayaM guptaM kAmapi kathAM na kathayitvA yat sthAnaM yihUdIyAH satataM gacchanti tatra bhajanagEhE mandirE cAzikSayaM|