Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 4:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tadA sa naukAcazcAdbhAgE upadhAnE zirO nidhAya nidrita AsIt tatastE taM jAgarayitvA jagaduH, hE prabhO, asmAkaM prANA yAnti kimatra bhavatazcintA nAsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 तदा स नौकाचश्चाद्भागे उपधाने शिरो निधाय निद्रित आसीत् ततस्ते तं जागरयित्वा जगदुः, हे प्रभो, अस्माकं प्राणा यान्ति किमत्र भवतश्चिन्ता नास्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তদা স নৌকাচশ্চাদ্ভাগে উপধানে শিৰো নিধায নিদ্ৰিত আসীৎ ততস্তে তং জাগৰযিৎৱা জগদুঃ, হে প্ৰভো, অস্মাকং প্ৰাণা যান্তি কিমত্ৰ ভৱতশ্চিন্তা নাস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তদা স নৌকাচশ্চাদ্ভাগে উপধানে শিরো নিধায নিদ্রিত আসীৎ ততস্তে তং জাগরযিৎৱা জগদুঃ, হে প্রভো, অস্মাকং প্রাণা যান্তি কিমত্র ভৱতশ্চিন্তা নাস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တဒါ သ နော်ကာစၑ္စာဒ္ဘါဂေ ဥပဓာနေ ၑိရော နိဓာယ နိဒြိတ အာသီတ် တတသ္တေ တံ ဇာဂရယိတွာ ဇဂဒုး, ဟေ ပြဘော, အသ္မာကံ ပြာဏာ ယာန္တိ ကိမတြ ဘဝတၑ္စိန္တာ နာသ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 તદા સ નૌકાચશ્ચાદ્ભાગે ઉપધાને શિરો નિધાય નિદ્રિત આસીત્ તતસ્તે તં જાગરયિત્વા જગદુઃ, હે પ્રભો, અસ્માકં પ્રાણા યાન્તિ કિમત્ર ભવતશ્ચિન્તા નાસ્તિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:38
22 अन्तरसन्दर्भाः  

hErOdIyamanujaiH sAkaM nijaziSyagaNEna taM prati kathayAmAsuH, hE gurO, bhavAn satyaH satyamIzvarIyamArgamupadizati, kamapi mAnuSaM nAnurudhyatE, kamapi nApEkSatE ca, tad vayaM jAnImaH|


tadA ziSyA Agatya tasya nidrAbhaggaM kRtvA kathayAmAsuH, hE prabhO, vayaM mriyAmahE, bhavAn asmAkaM prANAn rakSatu|


tataH paraM mahAjhanjbhzagamAt nau rdOlAyamAnA taraggENa jalaiH pUrNAbhavacca|


tadA sa utthAya vAyuM tarjitavAn samudranjcOktavAn zAntaH susthirazca bhava; tatO vAyau nivRttE'bdhirnistaraggObhUt|


athAkasmAt prabalajhanjbhzagamAd hradE naukAyAM taraggairAcchannAyAM vipat tAn jagrAsa|tasmAd yIzOrantikaM gatvA hE gurO hE gurO prANA nO yAntIti gaditvA taM jAgarayAmbabhUvuH|tadA sa utthAya vAyuM taraggAMzca tarjayAmAsa tasmAdubhau nivRtya sthirau babhUvatuH|


tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavElAyAM jAtAyAM sa mArgE zramApannastasya prahEH pArzvE upAvizat|


atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|


asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|


yUyaM sarvvacintAM tasmin nikSipata yataH sa yuSmAn prati cintayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्