Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 8:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tasmAt pitarastasya hastau dhRtvA taM tarjjitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तस्मात् पितरस्तस्य हस्तौ धृत्वा तं तर्ज्जितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তস্মাৎ পিতৰস্তস্য হস্তৌ ধৃৎৱা তং তৰ্জ্জিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তস্মাৎ পিতরস্তস্য হস্তৌ ধৃৎৱা তং তর্জ্জিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တသ္မာတ် ပိတရသ္တသျ ဟသ္တော် ဓၖတွာ တံ တရ္ဇ္ဇိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 તસ્માત્ પિતરસ્તસ્ય હસ્તૌ ધૃત્વા તં તર્જ્જિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:32
9 अन्तरसन्दर्भाः  

tadAnIM pitarastasya karaM ghRtvA tarjayitvA kathayitumArabdhavAn, hE prabhO, tat tvattO dUraM yAtu, tvAM prati kadApi na ghaTiSyatE|


tadA sa naukAcazcAdbhAgE upadhAnE zirO nidhAya nidrita AsIt tatastE taM jAgarayitvA jagaduH, hE prabhO, asmAkaM prANA yAnti kimatra bhavatazcintA nAsti?


kintu marthA nAnAparicaryyAyAM vyagrA babhUva tasmAddhEtOstasya samIpamAgatya babhASE; hE prabhO mama bhaginI kEvalaM mamOpari sarvvakarmmaNAM bhAram arpitavatI tatra bhavatA kinjcidapi na manO nidhIyatE kim? mama sAhAyyaM karttuM bhavAn tAmAdizatu|


Etasmin samayE yihUdIyAstaM vESTayitvA vyAharan kati kAlAn asmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSiktO bhavati tarhi tat spaSTaM vada|


tadA yIzuH spaSTaM tAn vyAharat, iliyAsar amriyata;


upamAkathAbhiH sarvvANyEtAni yuSmAn jnjApitavAn kintu yasmin samayE upamayA nOktvA pituH kathAM spaSTaM jnjApayiSyAmi samaya EtAdRza Agacchati|


tadA ziSyA avadan, hE prabhO bhavAn upamayA nOktvAdhunA spaSTaM vadati|


san pratyuktavAn sarvvalOkAnAM samakSaM kathAmakathayaM guptaM kAmapi kathAM na kathayitvA yat sthAnaM yihUdIyAH satataM gacchanti tatra bhajanagEhE mandirE cAzikSayaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्