Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 16:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 upamAkathAbhiH sarvvANyEtAni yuSmAn jnjApitavAn kintu yasmin samayE upamayA nOktvA pituH kathAM spaSTaM jnjApayiSyAmi samaya EtAdRza Agacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 उपमाकथाभिः सर्व्वाण्येतानि युष्मान् ज्ञापितवान् किन्तु यस्मिन् समये उपमया नोक्त्वा पितुः कथां स्पष्टं ज्ञापयिष्यामि समय एतादृश आगच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 উপমাকথাভিঃ সৰ্ৱ্ৱাণ্যেতানি যুষ্মান্ জ্ঞাপিতৱান্ কিন্তু যস্মিন্ সমযে উপমযা নোক্ত্ৱা পিতুঃ কথাং স্পষ্টং জ্ঞাপযিষ্যামি সময এতাদৃশ আগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 উপমাকথাভিঃ সর্ৱ্ৱাণ্যেতানি যুষ্মান্ জ্ঞাপিতৱান্ কিন্তু যস্মিন্ সমযে উপমযা নোক্ত্ৱা পিতুঃ কথাং স্পষ্টং জ্ঞাপযিষ্যামি সময এতাদৃশ আগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဥပမာကထာဘိး သရွွာဏျေတာနိ ယုၐ္မာန် ဇ္ဉာပိတဝါန် ကိန္တု ယသ္မိန် သမယေ ဥပမယာ နောက္တွာ ပိတုး ကထာံ သ္ပၐ္ဋံ ဇ္ဉာပယိၐျာမိ သမယ ဧတာဒၖၑ အာဂစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 ઉપમાકથાભિઃ સર્વ્વાણ્યેતાનિ યુષ્માન્ જ્ઞાપિતવાન્ કિન્તુ યસ્મિન્ સમયે ઉપમયા નોક્ત્વા પિતુઃ કથાં સ્પષ્ટં જ્ઞાપયિષ્યામિ સમય એતાદૃશ આગચ્છતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:25
19 अन्तरसन्दर्भाः  

atha sa kathitavAn yUyaM kimEtad dRSTAntavAkyaM na budhyadhvE? tarhi kathaM sarvvAn dRSTAntAna bhOtsyadhvE?


dRSTAntaM vinA kAmapi kathAM tEbhyO na kathitavAn pazcAn nirjanE sa ziSyAn sarvvadRSTAntArthaM bOdhitavAn|


Etasmin samayE yihUdIyAstaM vESTayitvA vyAharan kati kAlAn asmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSiktO bhavati tarhi tat spaSTaM vada|


yIzustEbhya imAM dRSTAntakathAm akathayat kintu tEna kathitakathAyAstAtparyyaM tE nAbudhyanta|


yuSmabhyaM kathayituM mamAnEkAH kathA AsatE, tAH kathA idAnIM yUyaM sOPhuM na zaknutha;


lOkA yuSmAn bhajanagRhEbhyO dUrIkariSyanti tathA yasmin samayE yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyantE sa samaya Agacchanti|


pazyata sarvvE yUyaM vikIrNAH santO mAm EkAkinaM pIratyajya svaM svaM sthAnaM gamiSyatha, EtAdRzaH samaya Agacchati varaM prAyENOpasthitavAn; tathApyahaM naikAkI bhavAmi yataH pitA mayA sArddham AstE|


kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्