hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|
मार्क 8:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM tasmin baitsaidAnagarE prAptE lOkA andhamEkaM naraM tatsamIpamAnIya taM spraSTuM taM prArthayAnjcakrirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं तस्मिन् बैत्सैदानगरे प्राप्ते लोका अन्धमेकं नरं तत्समीपमानीय तं स्प्रष्टुं तं प्रार्थयाञ्चक्रिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং তস্মিন্ বৈৎসৈদানগৰে প্ৰাপ্তে লোকা অন্ধমেকং নৰং তৎসমীপমানীয তং স্প্ৰষ্টুং তং প্ৰাৰ্থযাঞ্চক্ৰিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং তস্মিন্ বৈৎসৈদানগরে প্রাপ্তে লোকা অন্ধমেকং নরং তৎসমীপমানীয তং স্প্রষ্টুং তং প্রার্থযাঞ্চক্রিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ တသ္မိန် ဗဲတ္သဲဒါနဂရေ ပြာပ္တေ လောကာ အန္ဓမေကံ နရံ တတ္သမီပမာနီယ တံ သ္ပြၐ္ဋုံ တံ ပြာရ္ထယာဉ္စကြိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં તસ્મિન્ બૈત્સૈદાનગરે પ્રાપ્તે લોકા અન્ધમેકં નરં તત્સમીપમાનીય તં સ્પ્રષ્ટું તં પ્રાર્થયાઞ્ચક્રિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM tasmin baitsaidAnagare prApte lokA andhamekaM naraM tatsamIpamAnIya taM spraSTuM taM prArthayAJcakrire| |
hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|
aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayA babhUvuH|
tatastEna tasyAH karasya spRSTatavAt jvarastAM tatyAja, tadA sA samutthAya tAn siSEvE|
tatO yIzuH karaM prasAryya tasyAggaM spRzan vyAjahAra, sammanyE'haM tvaM nirAmayO bhava; tEna sa tatkSaNAt kuSThEnAmOci|
tadAnIM sa tayO rlOcanAni spRzan babhASE, yuvayOH pratItyanusArAd yuvayO rmaggalaM bhUyAt| tEna tatkSaNAt tayO rnEtrANi prasannAnyabhavan,
tataH paraM lOkAzcaturbhi rmAnavairEkaM pakSAghAtinaM vAhayitvA tatsamIpam AninyuH|
yatO'nEkamanuSyANAmArOgyakaraNAd vyAdhigrastAH sarvvE taM spraSTuM parasparaM balEna yatnavantaH|
atha sa lOkAn visRjannEva nAvamArOPhuM svasmAdagrE pArE baitsaidApuraM yAtunjca zSyiाn vAPhamAdiSTavAn|
hA hA kOrAsIn nagara, hA hA baitsaidAnagara yuvayOrmadhyE yAdRzAni AzcaryyANi karmmANyakriyanta, tAni karmmANi yadi sOrasIdOnO rnagarayOrakAriSyanta, tadA itO bahudinapUrvvaM tannivAsinaH zaNavastrANi paridhAya gAtrESu bhasma vilipya samupavizya samakhEtsyanta|
anantaraM prEritAH pratyAgatya yAni yAni karmmANi cakrustAni yIzavE kathayAmAsuH tataH sa tAn baitsaidAnAmakanagarasya vijanaM sthAnaM nItvA guptaM jagAma|
baitsaidAnAmni yasmin grAmE pitarAndriyayOrvAsa AsIt tasmin grAmE tasya philipasya vasatirAsIt|
tE gAlIlIyabaitsaidAnivAsinaH philipasya samIpam Agatya vyAharan hE mahEccha vayaM yIzuM draSTum icchAmaH|