Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 1:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 baitsaidAnAmni yasmin grAmE pitarAndriyayOrvAsa AsIt tasmin grAmE tasya philipasya vasatirAsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 बैत्सैदानाम्नि यस्मिन् ग्रामे पितरान्द्रिययोर्वास आसीत् तस्मिन् ग्रामे तस्य फिलिपस्य वसतिरासीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 বৈৎসৈদানাম্নি যস্মিন্ গ্ৰামে পিতৰান্দ্ৰিযযোৰ্ৱাস আসীৎ তস্মিন্ গ্ৰামে তস্য ফিলিপস্য ৱসতিৰাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 বৈৎসৈদানাম্নি যস্মিন্ গ্রামে পিতরান্দ্রিযযোর্ৱাস আসীৎ তস্মিন্ গ্রামে তস্য ফিলিপস্য ৱসতিরাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ဗဲတ္သဲဒါနာမ္နိ ယသ္မိန် ဂြာမေ ပိတရာန္ဒြိယယောရွာသ အာသီတ် တသ္မိန် ဂြာမေ တသျ ဖိလိပသျ ဝသတိရာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

44 બૈત્સૈદાનામ્નિ યસ્મિન્ ગ્રામે પિતરાન્દ્રિયયોર્વાસ આસીત્ તસ્મિન્ ગ્રામે તસ્ય ફિલિપસ્ય વસતિરાસીત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:44
18 अन्तरसन्दर्भाः  

tasya sahajO yOhan; philip barthalamay thOmAH karasaMgrAhI mathiH, AlphEyaputrO yAkUb,


hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|


mathI thOmA ca AlphIyaputrO yAkUb thaddIyaH kinAnIyaH zimOn yastaM parahastESvarpayiSyati sa ISkariyOtIyayihUdAzca|


atha sa lOkAn visRjannEva nAvamArOPhuM svasmAdagrE pArE baitsaidApuraM yAtunjca zSyiाn vAPhamAdiSTavAn|


anantaraM tasmin baitsaidAnagarE prAptE lOkA andhamEkaM naraM tatsamIpamAnIya taM spraSTuM taM prArthayAnjcakrirE|


hA hA kOrAsIn nagara, hA hA baitsaidAnagara yuvayOrmadhyE yAdRzAni AzcaryyANi karmmANyakriyanta, tAni karmmANi yadi sOrasIdOnO rnagarayOrakAriSyanta, tadA itO bahudinapUrvvaM tannivAsinaH zaNavastrANi paridhAya gAtrESu bhasma vilipya samupavizya samakhEtsyanta|


pitaranAmnA khyAtaH zimOn tasya bhrAtA Andriyazca yAkUb yOhan ca philip barthalamayazca


anantaraM prEritAH pratyAgatya yAni yAni karmmANi cakrustAni yIzavE kathayAmAsuH tataH sa tAn baitsaidAnAmakanagarasya vijanaM sthAnaM nItvA guptaM jagAma|


parE'hani yIzau gAlIlaM gantuM nizcitacEtasi sati philipanAmAnaM janaM sAkSAtprApyAvOcat mama pazcAd Agaccha|


pazcAt philipO nithanElaM sAkSAtprApyAvadat mUsA vyavasthA granthE bhaviSyadvAdinAM granthESu ca yasyAkhyAnaM likhitamAstE taM yUSaphaH putraM nAsaratIyaM yIzuM sAkSAd akArSma vayaM|


tadA nithanEl kathitavAn nAsarannagarAta kiM kazciduttama utpantuM zaknOti? tataH philipO 'vOcat Etya pazya|


tataH sOvadad, bhavAn mAM kathaM pratyabhijAnAti? yIzuravAdIt philipasya AhvAnAt pUrvvaM yadA tvamuPumbarasya tarOrmUlE'sthAstadA tvAmadarzam|


tE gAlIlIyabaitsaidAnivAsinaH philipasya samIpam Agatya vyAharan hE mahEccha vayaM yIzuM draSTum icchAmaH|


tataH philipO gatvA Andriyam avadat pazcAd Andriyaphilipau yIzavE vArttAm akathayatAM|


yIzu rnEtrE uttOlya bahulOkAn svasamIpAgatAn vilOkya philipaM pRSTavAn EtESAM bhOjanAya bhOjadravyANi vayaM kutra krEtuM zakrumaH?


philipaH pratyavOcat EtESAm EkaikO yadyalpam alpaM prApnOti tarhi mudrApAdadvizatEna krItapUpA api nyUnA bhaviSyanti|


nagaraM pravizya pitarO yAkUb yOhan AndriyaH philipaH thOmA barthajamayO mathirAlphIyaputrO yAkUb udyOgAी zimOn yAkUbO bhrAtA yihUdA EtE sarvvE yatra sthAnE pravasanti tasmin uparitanaprakOSThE prAvizan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्