Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 8:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA tasyAndhasya karau gRhItvA nagarAd bahirdEzaM taM nItavAn; tannEtrE niSThIvaM dattvA tadgAtrE hastAvarpayitvA taM papraccha, kimapi pazyasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तदा तस्यान्धस्य करौ गृहीत्वा नगराद् बहिर्देशं तं नीतवान्; तन्नेत्रे निष्ठीवं दत्त्वा तद्गात्रे हस्तावर्पयित्वा तं पप्रच्छ, किमपि पश्यसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা তস্যান্ধস্য কৰৌ গৃহীৎৱা নগৰাদ্ বহিৰ্দেশং তং নীতৱান্; তন্নেত্ৰে নিষ্ঠীৱং দত্ত্ৱা তদ্গাত্ৰে হস্তাৱৰ্পযিৎৱা তং পপ্ৰচ্ছ, কিমপি পশ্যসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা তস্যান্ধস্য করৌ গৃহীৎৱা নগরাদ্ বহির্দেশং তং নীতৱান্; তন্নেত্রে নিষ্ঠীৱং দত্ত্ৱা তদ্গাত্রে হস্তাৱর্পযিৎৱা তং পপ্রচ্ছ, কিমপি পশ্যসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ တသျာန္ဓသျ ကရော် ဂၖဟီတွာ နဂရာဒ် ဗဟိရ္ဒေၑံ တံ နီတဝါန်; တန္နေတြေ နိၐ္ဌီဝံ ဒတ္တွာ တဒ္ဂါတြေ ဟသ္တာဝရ္ပယိတွာ တံ ပပြစ္ဆ, ကိမပိ ပၑျသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 તદા તસ્યાન્ધસ્ય કરૌ ગૃહીત્વા નગરાદ્ બહિર્દેશં તં નીતવાન્; તન્નેત્રે નિષ્ઠીવં દત્ત્વા તદ્ગાત્રે હસ્તાવર્પયિત્વા તં પપ્રચ્છ, કિમપિ પશ્યસિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

23 tadA tasyAndhasya karau gRhItvA nagarAd bahirdezaM taM nItavAn; tannetre niSThIvaM dattvA tadgAtre hastAvarpayitvA taM papraccha, kimapi pazyasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:23
12 अन्तरसन्दर्भाः  

mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|


tatO yIzu rlOkAraNyAt taM nirjanamAnIya tasya karNayOggulI rdadau niSThIvaM dattvA ca tajjihvAM pasparza|


sa nEtrE unmIlya jagAda, vRkSavat manujAn gacchatO nirIkSE|


tataH paraM tvaM grAmaM mA gaccha grAmasthaM kamapi ca kimapyanuktvA nijagRhaM yAhItyAdizya yIzustaM nijagRhaM prahitavAn|


tadA sahasrasEnApatistasya hastaM dhRtvA nirjanasthAnaM nItvA pRSThavAn tava kiM nivEdanaM? tat kathaya|


anantaraM zaulO bhUmita utthAya cakSuSI unmIlya kamapi na dRSTavAn| tadA lOkAstasya hastau dhRtvA dammESaknagaram Anayan|


paramEzvarO'paramapi kathayati tESAM pUrvvapuruSANAM misaradEzAd AnayanArthaM yasmin dinE'haM tESAM karaM dhRtvA taiH saha niyamaM sthirIkRtavAn taddinasya niyamAnusArENa nahi yatastai rmama niyamE lagghitE'haM tAn prati cintAM nAkaravaM|


tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्