Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 11:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 हा कोरासीन्, हा बैत्सैदे, युष्मन्मध्ये यद्यदाश्चर्य्यं कर्म्म कृतं यदि तत् सोरसीदोन्नगर अकारिष्यत, तर्हि पूर्व्वमेव तन्निवासिनः शाणवसने भस्मनि चोपविशन्तो मनांसि परावर्त्तिष्यन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 হা কোৰাসীন্, হা বৈৎসৈদে, যুষ্মন্মধ্যে যদ্যদাশ্চৰ্য্যং কৰ্ম্ম কৃতং যদি তৎ সোৰসীদোন্নগৰ অকাৰিষ্যত, তৰ্হি পূৰ্ৱ্ৱমেৱ তন্নিৱাসিনঃ শাণৱসনে ভস্মনি চোপৱিশন্তো মনাংসি পৰাৱৰ্ত্তিষ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 হা কোরাসীন্, হা বৈৎসৈদে, যুষ্মন্মধ্যে যদ্যদাশ্চর্য্যং কর্ম্ম কৃতং যদি তৎ সোরসীদোন্নগর অকারিষ্যত, তর্হি পূর্ৱ্ৱমেৱ তন্নিৱাসিনঃ শাণৱসনে ভস্মনি চোপৱিশন্তো মনাংসি পরাৱর্ত্তিষ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဟာ ကောရာသီန်, ဟာ ဗဲတ္သဲဒေ, ယုၐ္မန္မဓျေ ယဒျဒါၑ္စရျျံ ကရ္မ္မ ကၖတံ ယဒိ တတ် သောရသီဒေါန္နဂရ အကာရိၐျတ, တရှိ ပူရွွမေဝ တန္နိဝါသိနး ၑာဏဝသနေ ဘသ္မနိ စောပဝိၑန္တော မနာံသိ ပရာဝရ္တ္တိၐျန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 હા કોરાસીન્, હા બૈત્સૈદે, યુષ્મન્મધ્યે યદ્યદાશ્ચર્ય્યં કર્મ્મ કૃતં યદિ તત્ સોરસીદોન્નગર અકારિષ્યત, તર્હિ પૂર્વ્વમેવ તન્નિવાસિનઃ શાણવસને ભસ્મનિ ચોપવિશન્તો મનાંસિ પરાવર્ત્તિષ્યન્ત|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 hA korAsIn, hA baitsaide, yuSmanmadhye yadyadAzcaryyaM karmma kRtaM yadi tat sorasIdonnagara akAriSyata, tarhi pUrvvameva tannivAsinaH zANavasane bhasmani copavizanto manAMsi parAvarttiSyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:21
31 अन्तरसन्दर्भाः  

tasmAdahaM yuSmAn vadAmi, vicAradinE yuSmAkaM dazAtaH sOrasIdOnO rdazA sahyatarA bhaviSyati|


anantaraM yIzustasmAt sthAnAt prasthAya sOrasIdOnnagarayOH sImAmupatasyau|


vighnAt jagataH santApO bhaviSyati, vighnO'vazyaM janayiSyatE, kintu yEna manujEna vighnO janiSyatE tasyaiva santApO bhaviSyati|


manujasutamadhi yAdRzaM likhitamAstE, tadanurUpA tadgati rbhaviSyati; kintu yEna puMsA sa parakarESu samarpayiSyatE, hA hA cEt sa nAjaniSyata, tadA tasya kSEmamabhaviSyat|


tatO gAlIlyihUdA-yirUzAlam-idOm-yardannadIpArasthAnEbhyO lOkasamUhastasya pazcAd gataH; tadanyaH sOrasIdanOH samIpavAsilOkasamUhazca tasya mahAkarmmaNAM vArttaM zrutvA tasya sannidhimAgataH|


atha sa lOkAn visRjannEva nAvamArOPhuM svasmAdagrE pArE baitsaidApuraM yAtunjca zSyiाn vAPhamAdiSTavAn|


atha sa utthAya tatsthAnAt sOrasIdOnpurapradEzaM jagAma tatra kimapi nivEzanaM pravizya sarvvairajnjAtaH sthAtuM matinjcakrE kintu guptaH sthAtuM na zazAka|


punazca sa sOrasIdOnpurapradEzAt prasthAya dikApalidEzasya prAntarabhAgEna gAlIljaladhEH samIpaM gatavAn|


anantaraM tasmin baitsaidAnagarE prAptE lOkA andhamEkaM naraM tatsamIpamAnIya taM spraSTuM taM prArthayAnjcakrirE|


kintu sIdOnpradEzIyasAriphatpuranivAsinIm EkAM vidhavAM vinA kasyAzcidapi samIpE EliyaH prEritO nAbhUt|


tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasagghO yihUdAdEzAd yirUzAlamazca sOraH sIdOnazca jaladhE rOdhasO jananihAzca Etya tasya kathAzravaNArthaM rOgamuktyarthanjca tasya samIpE tasthuH|


anantaraM prEritAH pratyAgatya yAni yAni karmmANi cakrustAni yIzavE kathayAmAsuH tataH sa tAn baitsaidAnAmakanagarasya vijanaM sthAnaM nItvA guptaM jagAma|


baitsaidAnAmni yasmin grAmE pitarAndriyayOrvAsa AsIt tasmin grAmE tasya philipasya vasatirAsIt|


tE gAlIlIyabaitsaidAnivAsinaH philipasya samIpam Agatya vyAharan hE mahEccha vayaM yIzuM draSTum icchAmaH|


hErOd bahu mRgayitvA tasyOddEzE na prAptE sati rakSakAn saMpRcchya tESAM prANAn hantum AdiSTavAn|


parasmin divasE 'smAbhiH sIdOnnagarE pOtE lAgitE tatra yUliyaH sEnApatiH paulaM prati saujanyaM pradarthya sAntvanArthaM bandhubAndhavAn upayAtum anujajnjau|


tAn dhik, tE kAbilO mArgE caranti pAritOSikasyAzAtO biliyamO bhrAntimanudhAvanti kOrahasya durmmukhatvEna vinazyanti ca|


pazcAt mama dvAbhyAM sAkSibhyAM mayA sAmarthyaM dAyiSyatE tAvuSTralOmajavastraparihitau SaSThyadhikadvizatAdhikasahasradinAni yAvad bhaviSyadvAkyAni vadiSyataH|


anantaraM yadA sa SaSThamudrAmamOcayat tadA mayi nirIkSamANE mahAn bhUkampO 'bhavat sUryyazca uSTralOmajavastravat kRSNavarNazcandramAzca raktasagkAzO 'bhavat


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्