zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|
मार्क 6:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastE manasAM kAThinyAt tat pUpIyam AzcaryyaM karmma na viviktavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतस्ते मनसां काठिन्यात् तत् पूपीयम् आश्चर्य्यं कर्म्म न विविक्तवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তে মনসাং কাঠিন্যাৎ তৎ পূপীযম্ আশ্চৰ্য্যং কৰ্ম্ম ন ৱিৱিক্তৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তে মনসাং কাঠিন্যাৎ তৎ পূপীযম্ আশ্চর্য্যং কর্ম্ম ন ৱিৱিক্তৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တေ မနသာံ ကာဌိနျာတ် တတ် ပူပီယမ် အာၑ္စရျျံ ကရ္မ္မ န ဝိဝိက္တဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તે મનસાં કાઠિન્યાત્ તત્ પૂપીયમ્ આશ્ચર્ય્યં કર્મ્મ ન વિવિક્તવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataste manasAM kAThinyAt tat pUpIyam AzcaryyaM karmma na viviktavantaH| |
zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|
tadA sa tESAmantaHkaraNAnAM kAThinyAddhEtO rduHkhitaH krOdhAt cartuिdazO dRSTavAn taM mAnuSaM gaditavAn taM hastaM vistAraya, tatastEna hastE vistRtE taddhastO'nyahastavad arOgO jAtaH|
tasmAt sa tAn jagAda yUyamapi kimEtAdRgabOdhAH? kimapi dravyaM bAhyAdantaraM pravizya naramamEdhyaM karttAM na zaknOti kathAmimAM kiM na budhyadhvE?
tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;
yadA, "tE nayanai rna pazyanti buddhibhizca na budhyantE tai rmanaHsu parivarttitESu ca tAnahaM yathA svasthAn na karOmi tathA sa tESAM lOcanAnyandhAni kRtvA tESAmantaHkaraNAni gAPhAni kariSyati|"
tarhi kiM? isrAyElIyalOkA yad amRgayanta tanna prApuH| kintvabhirucitalOkAstat prApustadanyE sarvva andhIbhUtAH|