Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 7:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tasmAt sa tAn jagAda yUyamapi kimEtAdRgabOdhAH? kimapi dravyaM bAhyAdantaraM pravizya naramamEdhyaM karttAM na zaknOti kathAmimAM kiM na budhyadhvE?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 तस्मात् स तान् जगाद यूयमपि किमेतादृगबोधाः? किमपि द्रव्यं बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां न शक्नोति कथामिमां किं न बुध्यध्वे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তস্মাৎ স তান্ জগাদ যূযমপি কিমেতাদৃগবোধাঃ? কিমপি দ্ৰৱ্যং বাহ্যাদন্তৰং প্ৰৱিশ্য নৰমমেধ্যং কৰ্ত্তাং ন শক্নোতি কথামিমাং কিং ন বুধ্যধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তস্মাৎ স তান্ জগাদ যূযমপি কিমেতাদৃগবোধাঃ? কিমপি দ্রৱ্যং বাহ্যাদন্তরং প্রৱিশ্য নরমমেধ্যং কর্ত্তাং ন শক্নোতি কথামিমাং কিং ন বুধ্যধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တသ္မာတ် သ တာန် ဇဂါဒ ယူယမပိ ကိမေတာဒၖဂဗောဓား? ကိမပိ ဒြဝျံ ဗာဟျာဒန္တရံ ပြဝိၑျ နရမမေဓျံ ကရ္တ္တာံ န ၑက္နောတိ ကထာမိမာံ ကိံ န ဗုဓျဓွေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તસ્માત્ સ તાન્ જગાદ યૂયમપિ કિમેતાદૃગબોધાઃ? કિમપિ દ્રવ્યં બાહ્યાદન્તરં પ્રવિશ્ય નરમમેધ્યં કર્ત્તાં ન શક્નોતિ કથામિમાં કિં ન બુધ્યધ્વે?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

18 tasmAt sa tAn jagAda yUyamapi kimetAdRgabodhAH? kimapi dravyaM bAhyAdantaraM pravizya naramamedhyaM karttAM na zaknoti kathAmimAM kiM na budhyadhve?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:18
12 अन्तरसन्दर्भाः  

yanmukhaM pravizati, tat manujam amEdhyaM na karOti, kintu yadAsyAt nirgacchati, tadEva mAnuSamamEdhyI karOtI|


tasmAt phirUzinAM sidUkinAnjca kiNvaM prati sAvadhAnAstiSThata, kathAmimAm ahaM pUpAnadhi nAkathayaM, Etad yUyaM kutO na budhyadhvE?


atha sa kathitavAn yUyaM kimEtad dRSTAntavAkyaM na budhyadhvE? tarhi kathaM sarvvAn dRSTAntAna bhOtsyadhvE?


tataH sa lOkAn hitvA gRhamadhyaM praviSTastadA ziSyAstadRSTAntavAkyArthaM papracchuH|


tat tadantarna pravizati kintu kukSimadhyaM pravizati zESE sarvvabhuktavastugrAhiNi bahirdEzE niryAti|


tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;


yIzuH pratyaktavAn tvamisrAyElO gururbhUtvApi kimEtAM kathAM na vEtsi?


yuSmAn kaThinabhakSyaM na bhOjayan dugdham apAyayaM yatO yUyaM bhakSyaM grahItuM tadA nAzaknuta idAnImapi na zaknutha, yatO hEtOradhunApi zArIrikAcAriNa AdhvE|


tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAH stabdhakarNai ryuSmAbhi rdurgamyAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्