Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 yadA, "tE nayanai rna pazyanti buddhibhizca na budhyantE tai rmanaHsu parivarttitESu ca tAnahaM yathA svasthAn na karOmi tathA sa tESAM lOcanAnyandhAni kRtvA tESAmantaHkaraNAni gAPhAni kariSyati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 यदा, "ते नयनै र्न पश्यन्ति बुद्धिभिश्च न बुध्यन्ते तै र्मनःसु परिवर्त्तितेषु च तानहं यथा स्वस्थान् न करोमि तथा स तेषां लोचनान्यन्धानि कृत्वा तेषामन्तःकरणानि गाढानि करिष्यति।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 যদা, "তে নযনৈ ৰ্ন পশ্যন্তি বুদ্ধিভিশ্চ ন বুধ্যন্তে তৈ ৰ্মনঃসু পৰিৱৰ্ত্তিতেষু চ তানহং যথা স্ৱস্থান্ ন কৰোমি তথা স তেষাং লোচনান্যন্ধানি কৃৎৱা তেষামন্তঃকৰণানি গাঢানি কৰিষ্যতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 যদা, "তে নযনৈ র্ন পশ্যন্তি বুদ্ধিভিশ্চ ন বুধ্যন্তে তৈ র্মনঃসু পরিৱর্ত্তিতেষু চ তানহং যথা স্ৱস্থান্ ন করোমি তথা স তেষাং লোচনান্যন্ধানি কৃৎৱা তেষামন্তঃকরণানি গাঢানি করিষ্যতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ယဒါ, "တေ နယနဲ ရ္န ပၑျန္တိ ဗုဒ္ဓိဘိၑ္စ န ဗုဓျန္တေ တဲ ရ္မနးသု ပရိဝရ္တ္တိတေၐု စ တာနဟံ ယထာ သွသ္ထာန် န ကရောမိ တထာ သ တေၐာံ လောစနာနျန္ဓာနိ ကၖတွာ တေၐာမန္တးကရဏာနိ ဂါဎာနိ ကရိၐျတိ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

40 યદા, "તે નયનૈ ર્ન પશ્યન્તિ બુદ્ધિભિશ્ચ ન બુધ્યન્તે તૈ ર્મનઃસુ પરિવર્ત્તિતેષુ ચ તાનહં યથા સ્વસ્થાન્ ન કરોમિ તથા સ તેષાં લોચનાન્યન્ધાનિ કૃત્વા તેષામન્તઃકરણાનિ ગાઢાનિ કરિષ્યતિ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:40
44 अन्तरसन्दर्भाः  

tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|


kintu yE vahirbhUtAH "tE pazyantaH pazyanti kintu na jAnanti, zRNvantaH zRNvanti kintu na budhyantE, cEttai rmanaHsu kadApi parivarttitESu tESAM pApAnyamOcayiSyanta," atOhEtOstAn prati dRSTAntairEva tAni mayA kathitAni|


yatastE manasAM kAThinyAt tat pUpIyam AzcaryyaM karmma na viviktavantaH|


AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|


tataH sa vyAjahAra, IzvarIyarAjyasya guhyAni jnjAtuM yuSmabhyamadhikArO dIyatE kintvanyE yathA dRSTvApi na pazyanti zrutvApi ma budhyantE ca tadarthaM tESAM purastAt tAH sarvvAH kathA dRSTAntEna kathyantE|


tE pratyEtuM nAzankuvan tasmin yizayiyabhaviSyadvAdi punaravAdId,


pazcAd yIzuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantazcAndhA bhavantItyabhiprAyENa jagadAham Agaccham|


tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|


"upagatya janAnEtAn tvaM bhASasva vacastvidaM| karNaiH zrOSyatha yUyaM hi kintu yUyaM na bhOtsyatha| nEtrai rdrakSyatha yUyanjca jnjAtuM yUyaM na zakSyatha|


ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati;


ataH sa yam anugrahItum icchati tamEvAnugRhlAti, yanjca nigrahItum icchati taM nigRhlAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्