Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 6:51 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 atha naukAmAruhya tasmin tESAM sannidhiM gatE vAtO nivRttaH; tasmAttE manaHsu vismitA AzcaryyaM mEnirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 अथ नौकामारुह्य तस्मिन् तेषां सन्निधिं गते वातो निवृत्तः; तस्मात्ते मनःसु विस्मिता आश्चर्य्यं मेनिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 অথ নৌকামাৰুহ্য তস্মিন্ তেষাং সন্নিধিং গতে ৱাতো নিৱৃত্তঃ; তস্মাত্তে মনঃসু ৱিস্মিতা আশ্চৰ্য্যং মেনিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 অথ নৌকামারুহ্য তস্মিন্ তেষাং সন্নিধিং গতে ৱাতো নিৱৃত্তঃ; তস্মাত্তে মনঃসু ৱিস্মিতা আশ্চর্য্যং মেনিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 အထ နော်ကာမာရုဟျ တသ္မိန် တေၐာံ သန္နိဓိံ ဂတေ ဝါတော နိဝၖတ္တး; တသ္မာတ္တေ မနးသု ဝိသ္မိတာ အာၑ္စရျျံ မေနိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

51 અથ નૌકામારુહ્ય તસ્મિન્ તેષાં સન્નિધિં ગતે વાતો નિવૃત્તઃ; તસ્માત્તે મનઃસુ વિસ્મિતા આશ્ચર્ય્યં મેનિરે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

51 atha naukAmAruhya tasmin teSAM sannidhiM gate vAto nivRttaH; tasmAtte manaHsu vismitA AzcaryyaM menire|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:51
14 अन्तरसन्दर्भाः  

tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|


tEnaiva sarvvE camatkRtya parasparaM kathayAnjcakrirE, ahO kimidaM? kIdRzO'yaM navya upadEzaH? anEna prabhAvEnApavitrabhUtESvAjnjApitESu tE tadAjnjAnuvarttinO bhavanti|


tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvvESAM sAkSAt jagAma; sarvvE vismitA EtAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvEzvaraM dhanyamabruvan|


tadA sa utthAya vAyuM tarjitavAn samudranjcOktavAn zAntaH susthirazca bhava; tatO vAyau nivRttE'bdhirnistaraggObhUt|


tasmAttE'tIvabhItAH parasparaM vaktumArEbhirE, ahO vAyuH sindhuzcAsya nidEzagrAhiNau kIdRgayaM manujaH|


tunaiva tatkSaNaM sA dvAdazavarSavayaskA kanyA pOtthAya calitumArEbhE, itaH sarvvE mahAvismayaM gatAH|


tE'ticamatkRtya parasparaM kathayAmAsuH sa badhirAya zravaNazaktiM mUkAya ca kathanazaktiM dattvA sarvvaM karmmOttamarUpENa cakAra|


tadA tE taM svairaM nAvi gRhItavantaH tadA tatkSaNAd uddiSTasthAnE naurupAsthAt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्