Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 6:51 - सत्यवेदः। Sanskrit NT in Devanagari

51 अथ नौकामारुह्य तस्मिन् तेषां सन्निधिं गते वातो निवृत्तः; तस्मात्ते मनःसु विस्मिता आश्चर्य्यं मेनिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 অথ নৌকামাৰুহ্য তস্মিন্ তেষাং সন্নিধিং গতে ৱাতো নিৱৃত্তঃ; তস্মাত্তে মনঃসু ৱিস্মিতা আশ্চৰ্য্যং মেনিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 অথ নৌকামারুহ্য তস্মিন্ তেষাং সন্নিধিং গতে ৱাতো নিৱৃত্তঃ; তস্মাত্তে মনঃসু ৱিস্মিতা আশ্চর্য্যং মেনিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 အထ နော်ကာမာရုဟျ တသ္မိန် တေၐာံ သန္နိဓိံ ဂတေ ဝါတော နိဝၖတ္တး; တသ္မာတ္တေ မနးသု ဝိသ္မိတာ အာၑ္စရျျံ မေနိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 atha naukAmAruhya tasmin tESAM sannidhiM gatE vAtO nivRttaH; tasmAttE manaHsu vismitA AzcaryyaM mEnirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

51 અથ નૌકામારુહ્ય તસ્મિન્ તેષાં સન્નિધિં ગતે વાતો નિવૃત્તઃ; તસ્માત્તે મનઃસુ વિસ્મિતા આશ્ચર્ય્યં મેનિરે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

51 atha naukAmAruhya tasmin teSAM sannidhiM gate vAto nivRttaH; tasmAtte manaHsu vismitA AzcaryyaM menire|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:51
14 अन्तरसन्दर्भाः  

तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।


तेनैव सर्व्वे चमत्कृत्य परस्परं कथयाञ्चक्रिरे, अहो किमिदं? कीदृशोऽयं नव्य उपदेशः? अनेन प्रभावेनापवित्रभूतेष्वाज्ञापितेषु ते तदाज्ञानुवर्त्तिनो भवन्ति।


ततः स तत्क्षणम् उत्थाय शय्यां गृहीत्वा सर्व्वेषां साक्षात् जगाम; सर्व्वे विस्मिता एतादृशं कर्म्म वयम् कदापि नापश्याम, इमां कथां कथयित्वेश्वरं धन्यमब्रुवन्।


तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तरङ्गोभूत्।


तस्मात्तेऽतीवभीताः परस्परं वक्तुमारेभिरे, अहो वायुः सिन्धुश्चास्य निदेशग्राहिणौ कीदृगयं मनुजः।


तुनैव तत्क्षणं सा द्वादशवर्षवयस्का कन्या पोत्थाय चलितुमारेभे, इतः सर्व्वे महाविस्मयं गताः।


ततस्ते नावा विजनस्थानं गुप्तं गग्मुः।


तेऽतिचमत्कृत्य परस्परं कथयामासुः स बधिराय श्रवणशक्तिं मूकाय च कथनशक्तिं दत्त्वा सर्व्वं कर्म्मोत्तमरूपेण चकार।


तदा ते तं स्वैरं नावि गृहीतवन्तः तदा तत्क्षणाद् उद्दिष्टस्थाने नौरुपास्थात्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्