aparanjca tasmin bhajanagRhE apavitrabhUtEna grasta EkO mAnuSa AsIt| sa cItzabdaM kRtvA kathayAnjcakE
मार्क 5:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script naukAtO nirgatamAtrAd apavitrabhUtagrasta EkaH zmazAnAdEtya taM sAkSAc cakAra| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari नौकातो निर्गतमात्राद् अपवित्रभूतग्रस्त एकः श्मशानादेत्य तं साक्षाच् चकार। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নৌকাতো নিৰ্গতমাত্ৰাদ্ অপৱিত্ৰভূতগ্ৰস্ত একঃ শ্মশানাদেত্য তং সাক্ষাচ্ চকাৰ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নৌকাতো নির্গতমাত্রাদ্ অপৱিত্রভূতগ্রস্ত একঃ শ্মশানাদেত্য তং সাক্ষাচ্ চকার| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နော်ကာတော နိရ္ဂတမာတြာဒ် အပဝိတြဘူတဂြသ္တ ဧကး ၑ္မၑာနာဒေတျ တံ သာက္ၐာစ် စကာရ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નૌકાતો નિર્ગતમાત્રાદ્ અપવિત્રભૂતગ્રસ્ત એકઃ શ્મશાનાદેત્ય તં સાક્ષાચ્ ચકાર| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script naukAto nirgatamAtrAd apavitrabhUtagrasta ekaH zmazAnAdetya taM sAkSAc cakAra| |
aparanjca tasmin bhajanagRhE apavitrabhUtEna grasta EkO mAnuSa AsIt| sa cItzabdaM kRtvA kathayAnjcakE
tadA lOkasamUhazcEt tasyOpari patati ityAzagkya sa nAvamEkAM nikaTE sthApayituM ziSyAnAdiSTavAn|
anantaraM sa samudrataTE punarupadESTuM prArEbhE, tatastatra bahujanAnAM samAgamAt sa sAgarOpari naukAmAruhya samupaviSTaH; sarvvE lOkAH samudrakUlE tasthuH|
tadA tE lOkAn visRjya tamavilambaM gRhItvA naukayA pratasthirE; aparA api nAvastayA saha sthitAH|
anantaraM yIzau nAvA punaranyapAra uttIrNE sindhutaTE ca tiSThati sati tatsamIpE bahulOkAnAM samAgamO'bhUt|
yataH suraphainikIdEzIyayUnAnIvaMzOdbhavastriyAH kanyA bhUtagrastAsIt| sA strI tadvArttAM prApya tatsamIpamAgatya taccaraNayOH patitvA
bahutithakAlaM bhUtagrasta EkO mAnuSaH purAdAgatya taM sAkSAccakAra| sa manuSO vAsO na paridadhat gRhE ca na vasan kEvalaM zmazAnam adhyuvAsa|
tatastasminnAgatamAtrE bhUtastaM bhUmau pAtayitvA vidadAra; tadA yIzustamamEdhyaM bhUtaM tarjayitvA bAlakaM svasthaM kRtvA tasya pitari samarpayAmAsa|