Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 4:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tadA tE lOkAn visRjya tamavilambaM gRhItvA naukayA pratasthirE; aparA api nAvastayA saha sthitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 तदा ते लोकान् विसृज्य तमविलम्बं गृहीत्वा नौकया प्रतस्थिरे; अपरा अपि नावस्तया सह स्थिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 তদা তে লোকান্ ৱিসৃজ্য তমৱিলম্বং গৃহীৎৱা নৌকযা প্ৰতস্থিৰে; অপৰা অপি নাৱস্তযা সহ স্থিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 তদা তে লোকান্ ৱিসৃজ্য তমৱিলম্বং গৃহীৎৱা নৌকযা প্রতস্থিরে; অপরা অপি নাৱস্তযা সহ স্থিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တဒါ တေ လောကာန် ဝိသၖဇျ တမဝိလမ္ဗံ ဂၖဟီတွာ နော်ကယာ ပြတသ္ထိရေ; အပရာ အပိ နာဝသ္တယာ သဟ သ္ထိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 તદા તે લોકાન્ વિસૃજ્ય તમવિલમ્બં ગૃહીત્વા નૌકયા પ્રતસ્થિરે; અપરા અપિ નાવસ્તયા સહ સ્થિતાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

36 tadA te lokAn visRjya tamavilambaM gRhItvA naukayA pratasthire; aparA api nAvastayA saha sthitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:36
8 अन्तरसन्दर्भाः  

anantaraM tasmin nAvamArUPhE tasya ziSyAstatpazcAt jagmuH|


tadA lOkasamUhazcEt tasyOpari patati ityAzagkya sa nAvamEkAM nikaTE sthApayituM ziSyAnAdiSTavAn|


anantaraM sa samudrataTE punarupadESTuM prArEbhE, tatastatra bahujanAnAM samAgamAt sa sAgarOpari naukAmAruhya samupaviSTaH; sarvvE lOkAH samudrakUlE tasthuH|


tataH paraM mahAjhanjbhzagamAt nau rdOlAyamAnA taraggENa jalaiH pUrNAbhavacca|


naukAtO nirgatamAtrAd apavitrabhUtagrasta EkaH zmazAnAdEtya taM sAkSAc cakAra|


anantaraM yIzau nAvA punaranyapAra uttIrNE sindhutaTE ca tiSThati sati tatsamIpE bahulOkAnAM samAgamO'bhUt|


anantaraM EkadA yIzuH ziSyaiH sArddhaM nAvamAruhya jagAda, AyAta vayaM hradasya pAraM yAmaH, tatastE jagmuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्