tadA tE lOkAn visRjya tamavilambaM gRhItvA naukayA pratasthirE; aparA api nAvastayA saha sthitAH|
मार्क 4:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM mahAjhanjbhzagamAt nau rdOlAyamAnA taraggENa jalaiH pUrNAbhavacca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं महाझञ्भ्शगमात् नौ र्दोलायमाना तरङ्गेण जलैः पूर्णाभवच्च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং মহাঝঞ্ভ্শগমাৎ নৌ ৰ্দোলাযমানা তৰঙ্গেণ জলৈঃ পূৰ্ণাভৱচ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং মহাঝঞ্ভ্শগমাৎ নৌ র্দোলাযমানা তরঙ্গেণ জলৈঃ পূর্ণাভৱচ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ မဟာဈဉ္ဘ္ၑဂမာတ် နော် ရ္ဒောလာယမာနာ တရင်္ဂေဏ ဇလဲး ပူရ္ဏာဘဝစ္စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં મહાઝઞ્ભ્શગમાત્ નૌ ર્દોલાયમાના તરઙ્ગેણ જલૈઃ પૂર્ણાભવચ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM mahAjhaJbhzagamAt nau rdolAyamAnA taraGgeNa jalaiH pUrNAbhavacca| |
tadA tE lOkAn visRjya tamavilambaM gRhItvA naukayA pratasthirE; aparA api nAvastayA saha sthitAH|
tadA sa naukAcazcAdbhAgE upadhAnE zirO nidhAya nidrita AsIt tatastE taM jAgarayitvA jagaduH, hE prabhO, asmAkaM prANA yAnti kimatra bhavatazcintA nAsti?
kintu dvayOH samudrayOH saggamasthAnE saikatOpari pOtE nikSiptE 'grabhAgE bAdhitE pazcAdbhAgE prabalataraggO'lagat tEna pOtO bhagnaH|
vAratrayaM pOtabhanjjanEna kliSTO'ham agAdhasalilE dinamEkaM rAtrimEkAnjca yApitavAn|