मार्क 4:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tE lOkAn visRjya tamavilambaM gRhItvA naukayA pratasthirE; aparA api nAvastayA saha sthitAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा ते लोकान् विसृज्य तमविलम्बं गृहीत्वा नौकया प्रतस्थिरे; अपरा अपि नावस्तया सह स्थिताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তে লোকান্ ৱিসৃজ্য তমৱিলম্বং গৃহীৎৱা নৌকযা প্ৰতস্থিৰে; অপৰা অপি নাৱস্তযা সহ স্থিতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তে লোকান্ ৱিসৃজ্য তমৱিলম্বং গৃহীৎৱা নৌকযা প্রতস্থিরে; অপরা অপি নাৱস্তযা সহ স্থিতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တေ လောကာန် ဝိသၖဇျ တမဝိလမ္ဗံ ဂၖဟီတွာ နော်ကယာ ပြတသ္ထိရေ; အပရာ အပိ နာဝသ္တယာ သဟ သ္ထိတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તે લોકાન્ વિસૃજ્ય તમવિલમ્બં ગૃહીત્વા નૌકયા પ્રતસ્થિરે; અપરા અપિ નાવસ્તયા સહ સ્થિતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA te lokAn visRjya tamavilambaM gRhItvA naukayA pratasthire; aparA api nAvastayA saha sthitAH| |
tadA lOkasamUhazcEt tasyOpari patati ityAzagkya sa nAvamEkAM nikaTE sthApayituM ziSyAnAdiSTavAn|
anantaraM sa samudrataTE punarupadESTuM prArEbhE, tatastatra bahujanAnAM samAgamAt sa sAgarOpari naukAmAruhya samupaviSTaH; sarvvE lOkAH samudrakUlE tasthuH|
anantaraM yIzau nAvA punaranyapAra uttIrNE sindhutaTE ca tiSThati sati tatsamIpE bahulOkAnAM samAgamO'bhUt|
anantaraM EkadA yIzuH ziSyaiH sArddhaM nAvamAruhya jagAda, AyAta vayaM hradasya pAraM yAmaH, tatastE jagmuH|