kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuM nAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi caturddigbhyO lOkAstasya samIpamAyayuH|
मार्क 3:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM tE nivEzanaM gatAH, kintu tatrApi punarmahAn janasamAgamO 'bhavat tasmAttE bhOktumapyavakAzaM na prAptAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं ते निवेशनं गताः, किन्तु तत्रापि पुनर्महान् जनसमागमो ऽभवत् तस्मात्ते भोक्तुमप्यवकाशं न प्राप्ताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং তে নিৱেশনং গতাঃ, কিন্তু তত্ৰাপি পুনৰ্মহান্ জনসমাগমো ঽভৱৎ তস্মাত্তে ভোক্তুমপ্যৱকাশং ন প্ৰাপ্তাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং তে নিৱেশনং গতাঃ, কিন্তু তত্রাপি পুনর্মহান্ জনসমাগমো ঽভৱৎ তস্মাত্তে ভোক্তুমপ্যৱকাশং ন প্রাপ্তাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ တေ နိဝေၑနံ ဂတား, ကိန္တု တတြာပိ ပုနရ္မဟာန် ဇနသမာဂမော 'ဘဝတ် တသ္မာတ္တေ ဘောက္တုမပျဝကာၑံ န ပြာပ္တား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં તે નિવેશનં ગતાઃ, કિન્તુ તત્રાપિ પુનર્મહાન્ જનસમાગમો ઽભવત્ તસ્માત્તે ભોક્તુમપ્યવકાશં ન પ્રાપ્તાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM te nivezanaM gatAH, kintu tatrApi punarmahAn janasamAgamo 'bhavat tasmAtte bhoktumapyavakAzaM na prAptAH| |
kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuM nAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi caturddigbhyO lOkAstasya samIpamAyayuH|
tadanantaraM yIzai katipayadinAni vilambya punaH kapharnAhUmnagaraM praviSTE sa gRha Asta iti kiMvadantyA tatkSaNaM tatsamIpaM bahavO lOkA Agatya samupatasthuH,
sa zimOnE pitara ityupanAma dadau yAkUbyOhanbhyAM ca binErigiz arthatO mEghanAdaputrAvityupanAma dadau|
tadA lOkasamUhazcEt tasyOpari patati ityAzagkya sa nAvamEkAM nikaTE sthApayituM ziSyAnAdiSTavAn|
sa tAnuvAca yUyaM vijanasthAnaM gatvA vizrAmyata yatastatsannidhau bahulOkAnAM samAgamAt tE bhOktuM nAvakAzaM prAptAH|
tataH sa lOkAn hitvA gRhamadhyaM praviSTastadA ziSyAstadRSTAntavAkyArthaM papracchuH|
atha yIzau gRhaM praviSTE ziSyA guptaM taM papracchuH, vayamEnaM bhUtaM tyAjayituM kutO na zaktAH?
tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasagghO yihUdAdEzAd yirUzAlamazca sOraH sIdOnazca jaladhE rOdhasO jananihAzca Etya tasya kathAzravaNArthaM rOgamuktyarthanjca tasya samIpE tasthuH|