tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA
मार्क 14:54 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pitarO dUrE tatpazcAd itvA mahAyAjakasyATTAlikAM pravizya kigkaraiH sahOpavizya vahnitApaM jagrAha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पितरो दूरे तत्पश्चाद् इत्वा महायाजकस्याट्टालिकां प्रविश्य किङ्करैः सहोपविश्य वह्नितापं जग्राह। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পিতৰো দূৰে তৎপশ্চাদ্ ইৎৱা মহাযাজকস্যাট্টালিকাং প্ৰৱিশ্য কিঙ্কৰৈঃ সহোপৱিশ্য ৱহ্নিতাপং জগ্ৰাহ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পিতরো দূরে তৎপশ্চাদ্ ইৎৱা মহাযাজকস্যাট্টালিকাং প্রৱিশ্য কিঙ্করৈঃ সহোপৱিশ্য ৱহ্নিতাপং জগ্রাহ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပိတရော ဒူရေ တတ္ပၑ္စာဒ် ဣတွာ မဟာယာဇကသျာဋ္ဋာလိကာံ ပြဝိၑျ ကိင်္ကရဲး သဟောပဝိၑျ ဝဟ္နိတာပံ ဇဂြာဟ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પિતરો દૂરે તત્પશ્ચાદ્ ઇત્વા મહાયાજકસ્યાટ્ટાલિકાં પ્રવિશ્ય કિઙ્કરૈઃ સહોપવિશ્ય વહ્નિતાપં જગ્રાહ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pitaro dUre tatpazcAd itvA mahAyAjakasyATTAlikAM pravizya kiGkaraiH sahopavizya vahnitApaM jagrAha| |
tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA
kintu zESE kiM bhaviSyatIti vEttuM pitarO dUrE tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|
parIkSAyAM yathA na patatha tadarthaM sacEtanAH santaH prArthayadhvaM; mana udyuktamiti satyaM kintu vapurazaktikaM|
pazcAt sOtyantaM yAtanayA vyAkulO bhUtvA punardRPhaM prArthayAnjcakrE, tasmAd bRhacchONitabindava iva tasya svEdabindavaH pRthivyAM patitumArEbhirE|
atha tE taM dhRtvA mahAyAjakasya nivEzanaM ninyuH| tataH pitarO dUrE dUrE pazcAditvA
tataH paraM yatsthAnE dAsAH padAtayazca zItahEtOraggArai rvahniM prajvAlya tApaM sEvitavantastatsthAnE pitarastiSThan taiH saha vahnitApaM sEvitum Arabhata|
zimOnpitarastiSThan vahnitApaM sEvatE, Etasmin samayE kiyantastam apRcchan tvaM kim Etasya janasya ziSyO na? tataH sOpahnutyAbravId ahaM na bhavAmi|