Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 26:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततः परं प्रधानयाजकाध्यापकप्राञ्चः कियफानाम्नो महायाजकस्याट्टालिकायां मिलित्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততঃ পৰং প্ৰধানযাজকাধ্যাপকপ্ৰাঞ্চঃ কিযফানাম্নো মহাযাজকস্যাট্টালিকাযাং মিলিৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততঃ পরং প্রধানযাজকাধ্যাপকপ্রাঞ্চঃ কিযফানাম্নো মহাযাজকস্যাট্টালিকাযাং মিলিৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတး ပရံ ပြဓာနယာဇကာဓျာပကပြာဉ္စး ကိယဖာနာမ္နော မဟာယာဇကသျာဋ္ဋာလိကာယာံ မိလိတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તતઃ પરં પ્રધાનયાજકાધ્યાપકપ્રાઞ્ચઃ કિયફાનામ્નો મહાયાજકસ્યાટ્ટાલિકાયાં મિલિત્વા

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 tataH paraM pradhAnayAjakAdhyApakaprAJcaH kiyaphAnAmno mahAyAjakasyATTAlikAyAM militvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:3
23 अन्तरसन्दर्भाः  

pitarO bahiraggana upavizati, tadAnImEkA dAsI tamupAgatya babhASE, tvaM gAlIlIyayIzOH sahacaraEkaH|


anantaram adhipatEH sEnA adhipatE rgRhaM yIzumAnIya tasya samIpE sEnAsamUhaM saMjagRhuH|


pitarO dUrE tatpazcAd itvA mahAyAjakasyATTAlikAM pravizya kigkaraiH sahOpavizya vahnitApaM jagrAha|


tataH paraM pitarE'TTAlikAdhaHkOSThE tiSThati mahAyAjakasyaikA dAsI samEtya


anantaraM sainyagaNO'TTAlikAm arthAd adhipatE rgRhaM yIzuM nItvA sEnAnivahaM samAhuyat|


bRhatkOSThasya madhyE yatrAgniM jvAlayitvA lOkAH samEtyOpaviSTAstatra taiH sArddham upavivEza|


hAnan kiyaphAzcEmau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yOhanE madhyEprAntaram Izvarasya vAkyE prakAzitE sati


sa ca kutrAsti yadyEtat kazcid vEtti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjnjAM prAcArayan|


pUrvvaM hAnan sabandhanaM taM kiyaphAmahAyAjakasya samIpaM praiSayat|


tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaM yIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE na bhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्