Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 14:54 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 pitarO dUrE tatpazcAd itvA mahAyAjakasyATTAlikAM pravizya kigkaraiH sahOpavizya vahnitApaM jagrAha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

54 पितरो दूरे तत्पश्चाद् इत्वा महायाजकस्याट्टालिकां प्रविश्य किङ्करैः सहोपविश्य वह्नितापं जग्राह।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 পিতৰো দূৰে তৎপশ্চাদ্ ইৎৱা মহাযাজকস্যাট্টালিকাং প্ৰৱিশ্য কিঙ্কৰৈঃ সহোপৱিশ্য ৱহ্নিতাপং জগ্ৰাহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 পিতরো দূরে তৎপশ্চাদ্ ইৎৱা মহাযাজকস্যাট্টালিকাং প্রৱিশ্য কিঙ্করৈঃ সহোপৱিশ্য ৱহ্নিতাপং জগ্রাহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 ပိတရော ဒူရေ တတ္ပၑ္စာဒ် ဣတွာ မဟာယာဇကသျာဋ္ဋာလိကာံ ပြဝိၑျ ကိင်္ကရဲး သဟောပဝိၑျ ဝဟ္နိတာပံ ဇဂြာဟ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

54 પિતરો દૂરે તત્પશ્ચાદ્ ઇત્વા મહાયાજકસ્યાટ્ટાલિકાં પ્રવિશ્ય કિઙ્કરૈઃ સહોપવિશ્ય વહ્નિતાપં જગ્રાહ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:54
15 अन्तरसन्दर्भाः  

tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA


kintu zESE kiM bhaviSyatIti vEttuM pitarO dUrE tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|


parIkSAyAM yathA na patatha tadarthaM sacEtanAH santaH prArthayadhvaM; mana udyuktamiti satyaM kintu vapurazaktikaM|


tataH paraM pitarE'TTAlikAdhaHkOSThE tiSThati mahAyAjakasyaikA dAsI samEtya


pazcAt sOtyantaM yAtanayA vyAkulO bhUtvA punardRPhaM prArthayAnjcakrE, tasmAd bRhacchONitabindava iva tasya svEdabindavaH pRthivyAM patitumArEbhirE|


atha tE taM dhRtvA mahAyAjakasya nivEzanaM ninyuH| tataH pitarO dUrE dUrE pazcAditvA


tataH paraM yatsthAnE dAsAH padAtayazca zItahEtOraggArai rvahniM prajvAlya tApaM sEvitavantastatsthAnE pitarastiSThan taiH saha vahnitApaM sEvitum Arabhata|


zimOnpitarastiSThan vahnitApaM sEvatE, Etasmin samayE kiyantastam apRcchan tvaM kim Etasya janasya ziSyO na? tataH sOpahnutyAbravId ahaM na bhavAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्