Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 22:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 pazcAt sOtyantaM yAtanayA vyAkulO bhUtvA punardRPhaM prArthayAnjcakrE, tasmAd bRhacchONitabindava iva tasya svEdabindavaH pRthivyAM patitumArEbhirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 पश्चात् सोत्यन्तं यातनया व्याकुलो भूत्वा पुनर्दृढं प्रार्थयाञ्चक्रे, तस्माद् बृहच्छोणितबिन्दव इव तस्य स्वेदबिन्दवः पृथिव्यां पतितुमारेभिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 পশ্চাৎ সোত্যন্তং যাতনযা ৱ্যাকুলো ভূৎৱা পুনৰ্দৃঢং প্ৰাৰ্থযাঞ্চক্ৰে, তস্মাদ্ বৃহচ্ছোণিতবিন্দৱ ইৱ তস্য স্ৱেদবিন্দৱঃ পৃথিৱ্যাং পতিতুমাৰেভিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 পশ্চাৎ সোত্যন্তং যাতনযা ৱ্যাকুলো ভূৎৱা পুনর্দৃঢং প্রার্থযাঞ্চক্রে, তস্মাদ্ বৃহচ্ছোণিতবিন্দৱ ইৱ তস্য স্ৱেদবিন্দৱঃ পৃথিৱ্যাং পতিতুমারেভিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ပၑ္စာတ် သောတျန္တံ ယာတနယာ ဝျာကုလော ဘူတွာ ပုနရ္ဒၖဎံ ပြာရ္ထယာဉ္စကြေ, တသ္မာဒ် ဗၖဟစ္ဆောဏိတဗိန္ဒဝ ဣဝ တသျ သွေဒဗိန္ဒဝး ပၖထိဝျာံ ပတိတုမာရေဘိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

44 પશ્ચાત્ સોત્યન્તં યાતનયા વ્યાકુલો ભૂત્વા પુનર્દૃઢં પ્રાર્થયાઞ્ચક્રે, તસ્માદ્ બૃહચ્છોણિતબિન્દવ ઇવ તસ્ય સ્વેદબિન્દવઃ પૃથિવ્યાં પતિતુમારેભિરે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

44 pazcAt sotyantaM yAtanayA vyAkulo bhUtvA punardRDhaM prArthayAJcakre, tasmAd bRhacchoNitabindava iva tasya svedabindavaH pRthivyAM patitumArebhire|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:44
16 अन्तरसन्दर्भाः  

atha prArthanAta utthAya ziSyANAM samIpamEtya tAn manOduHkhinO nidritAn dRSTvAvadat


sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn|


AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taM pradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi na dAsyati?


sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्