ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 14:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yadyEtat taila vyakrESyata tarhi mudrApAdazatatrayAdapyadhikaM tasya prAptamUlyaM daridralOkEbhyO dAtumazakSyata, kathAmEtAM kathayitvA tayA yOSitA sAkaM vAcAyuhyan|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यद्येतत् तैल व्यक्रेष्यत तर्हि मुद्रापादशतत्रयादप्यधिकं तस्य प्राप्तमूल्यं दरिद्रलोकेभ्यो दातुमशक्ष्यत, कथामेतां कथयित्वा तया योषिता साकं वाचायुह्यन्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যদ্যেতৎ তৈল ৱ্যক্ৰেষ্যত তৰ্হি মুদ্ৰাপাদশতত্ৰযাদপ্যধিকং তস্য প্ৰাপ্তমূল্যং দৰিদ্ৰলোকেভ্যো দাতুমশক্ষ্যত, কথামেতাং কথযিৎৱা তযা যোষিতা সাকং ৱাচাযুহ্যন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যদ্যেতৎ তৈল ৱ্যক্রেষ্যত তর্হি মুদ্রাপাদশতত্রযাদপ্যধিকং তস্য প্রাপ্তমূল্যং দরিদ্রলোকেভ্যো দাতুমশক্ষ্যত, কথামেতাং কথযিৎৱা তযা যোষিতা সাকং ৱাচাযুহ্যন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယဒျေတတ် တဲလ ဝျကြေၐျတ တရှိ မုဒြာပါဒၑတတြယာဒပျဓိကံ တသျ ပြာပ္တမူလျံ ဒရိဒြလောကေဘျော ဒါတုမၑက္ၐျတ, ကထာမေတာံ ကထယိတွာ တယာ ယောၐိတာ သာကံ ဝါစာယုဟျန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યદ્યેતત્ તૈલ વ્યક્રેષ્યત તર્હિ મુદ્રાપાદશતત્રયાદપ્યધિકં તસ્ય પ્રાપ્તમૂલ્યં દરિદ્રલોકેભ્યો દાતુમશક્ષ્યત, કથામેતાં કથયિત્વા તયા યોષિતા સાકં વાચાયુહ્યન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yadyetat taila vyakreSyata tarhi mudrApAdazatatrayAdapyadhikaM tasya prAptamUlyaM daridralokebhyo dAtumazakSyata, kathAmetAM kathayitvA tayA yoSitA sAkaM vAcAyuhyan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 14:5
17 अन्तरसन्दर्भाः  

kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAn yO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya gaditavAn, mama yat prApyaM tat parizOdhaya|


tatastE taM gRhItvA tEna kSEtrapatinA sAkaM vAgyuddhaM kurvvantaH kathayAmAsuH,


cEdidaM vyakrESyata, tarhi bhUrimUlyaM prApya daridrEbhyO vyatAriSyata|


tasmAt kEcit svAntE kupyantaH kathitavaMntaH kutOyaM tailApavyayaH?


kintu yIzuruvAca, kuta Etasyai kRcchraM dadAsi? mahyamiyaM karmmOttamaM kRtavatI|


tataH phirUzina upAdhyAyAzca vivadamAnAH kathayAmAsuH ESa mAnuSaH pApibhiH saha praNayaM kRtvA taiH sArddhaM bhuMktE|


kintu yihUdAH samIpE mudrAsampuTakasthitEH kEcid ittham abudhyanta pArvvaNAsAdanArthaM kimapi dravyaM krEtuM vA daridrEbhyaH kinjcid vitarituM kathitavAn|


tadA yIzustAn pratyavadat parasparaM mA vivadadhvaM


philipaH pratyavOcat EtESAm EkaikO yadyalpam alpaM prApnOti tarhi mudrApAdadvizatEna krItapUpA api nyUnA bhaviSyanti|


tESAM kEcid yathA vAkkalahaM kRtavantastatkAraNAt hantrA vinAzitAzca yuSmAbhistadvad vAkkalahO na kriyatAM|


cOraH punazcairyyaM na karOtu kintu dInAya dAnE sAmarthyaM yajjAyatE tadarthaM svakarAbhyAM sadvRttyA parizramaM karOtu|


tE vAkkalahakAriNaH svabhAgyanindakAH svEcchAcAriNO darpavAdimukhaviziSTA lAbhArthaM manuSyastAvakAzca santi|