Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 20:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatastE taM gRhItvA tEna kSEtrapatinA sAkaM vAgyuddhaM kurvvantaH kathayAmAsuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततस्ते तं गृहीत्वा तेन क्षेत्रपतिना साकं वाग्युद्धं कुर्व्वन्तः कथयामासुः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততস্তে তং গৃহীৎৱা তেন ক্ষেত্ৰপতিনা সাকং ৱাগ্যুদ্ধং কুৰ্ৱ্ৱন্তঃ কথযামাসুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততস্তে তং গৃহীৎৱা তেন ক্ষেত্রপতিনা সাকং ৱাগ্যুদ্ধং কুর্ৱ্ৱন্তঃ কথযামাসুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတသ္တေ တံ ဂၖဟီတွာ တေန က္ၐေတြပတိနာ သာကံ ဝါဂျုဒ္ဓံ ကုရွွန္တး ကထယာမာသုး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તતસ્તે તં ગૃહીત્વા તેન ક્ષેત્રપતિના સાકં વાગ્યુદ્ધં કુર્વ્વન્તઃ કથયામાસુઃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 tataste taM gRhItvA tena kSetrapatinA sAkaM vAgyuddhaM kurvvantaH kathayAmAsuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:11
14 अन्तरसन्दर्भाः  

tadAnIM prathamaniyuktA janA AgatyAnumitavantO vayamadhikaM prapsyAmaH, kintu tairapi mudrAcaturthAMzO'lAbhi|


vayaM kRtsnaM dinaM tApaklEzau sOPhavantaH, kintu pazcAtAyA sE janA daNPadvayamAtraM parizrAntavantastE'smAbhiH samAnAMzAH kRtAH|


yadyEtat taila vyakrESyata tarhi mudrApAdazatatrayAdapyadhikaM tasya prAptamUlyaM daridralOkEbhyO dAtumazakSyata, kathAmEtAM kathayitvA tayA yOSitA sAkaM vAcAyuhyan|


tataH phirUzina upAdhyAyAzca vivadamAnAH kathayAmAsuH ESa mAnuSaH pApibhiH saha praNayaM kRtvA taiH sArddhaM bhuMktE|


tad dRSTvA sarvvE vivadamAnA vaktumArEbhirE, sOtithitvEna duSTalOkagRhaM gacchati|


tasmAt kAraNAt caNPAlAnAM pApilOkAnAnjca saggE yUyaM kutO bhaMgdhvE pivatha cEti kathAM kathayitvA phirUzinO'dhyApakAzca tasya ziSyaiH saha vAgyuddhaM karttumArEbhirE|


tadA svargAd yad bhakSyam avArOhat tad bhakSyam ahamEva yihUdIyalOkAstasyaitad vAkyE vivadamAnA vakttumArEbhirE


kintu yIzuH ziSyANAm itthaM vivAdaM svacittE vijnjAya kathitavAn idaM vAkyaM kiM yuSmAkaM vighnaM janayati?


kintu yihUdIyalOkA jananivahaM vilOkya IrSyayA paripUrNAH santO viparItakathAkathanEnEzvaranindayA ca paulEnOktAM kathAM khaNPayituM cESTitavantaH|


aparaM bhinnajAtIyalOkAnAM paritrANArthaM tESAM madhyE susaMvAdaghOSaNAd asmAn pratiSEdhanti cEtthaM svIyapApAnAM parimANam uttarOttaraM pUrayanti, kintu tESAm antakArI krOdhastAn upakramatE|


tE vAkkalahakAriNaH svabhAgyanindakAH svEcchAcAriNO darpavAdimukhaviziSTA lAbhArthaM manuSyastAvakAzca santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्