Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 20:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 vayaM kRtsnaM dinaM tApaklEzau sOPhavantaH, kintu pazcAtAyA sE janA daNPadvayamAtraM parizrAntavantastE'smAbhiH samAnAMzAH kRtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 वयं कृत्स्नं दिनं तापक्लेशौ सोढवन्तः, किन्तु पश्चाताया से जना दण्डद्वयमात्रं परिश्रान्तवन्तस्तेऽस्माभिः समानांशाः कृताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৱযং কৃৎস্নং দিনং তাপক্লেশৌ সোঢৱন্তঃ, কিন্তু পশ্চাতাযা সে জনা দণ্ডদ্ৱযমাত্ৰং পৰিশ্ৰান্তৱন্তস্তেঽস্মাভিঃ সমানাংশাঃ কৃতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৱযং কৃৎস্নং দিনং তাপক্লেশৌ সোঢৱন্তঃ, কিন্তু পশ্চাতাযা সে জনা দণ্ডদ্ৱযমাত্রং পরিশ্রান্তৱন্তস্তেঽস্মাভিঃ সমানাংশাঃ কৃতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဝယံ ကၖတ္သ္နံ ဒိနံ တာပက္လေၑော် သောဎဝန္တး, ကိန္တု ပၑ္စာတာယာ သေ ဇနာ ဒဏ္ဍဒွယမာတြံ ပရိၑြာန္တဝန္တသ္တေ'သ္မာဘိး သမာနာံၑား ကၖတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 વયં કૃત્સ્નં દિનં તાપક્લેશૌ સોઢવન્તઃ, કિન્તુ પશ્ચાતાયા સે જના દણ્ડદ્વયમાત્રં પરિશ્રાન્તવન્તસ્તેઽસ્માભિઃ સમાનાંશાઃ કૃતાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 vayaM kRtsnaM dinaM tApaklezau soDhavantaH, kintu pazcAtAyA se janA daNDadvayamAtraM parizrAntavantaste'smAbhiH samAnAMzAH kRtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:12
20 अन्तरसन्दर्भाः  

tatastE taM gRhItvA tEna kSEtrapatinA sAkaM vAgyuddhaM kurvvantaH kathayAmAsuH,


aparaM dakSiNatO vAyau vAti sati vadatha nidAghO bhaviSyati tataH sOpi jAyatE|


tarhi kutrAtmazlAghA? sA dUrIkRtA; kayA vyavasthayA? kiM kriyArUpavyavasthayA? itthaM nahi kintu tat kEvalavizvAsarUpayA vyavasthayaiva bhavati|


yasmAd Eka IzvarO vizvAsAt tvakchEdinO vizvAsEnAtvakchEdinazca sapuNyIkariSyati|


vayamadyApi kSudhArttAstRSNArttA vastrahInAstAPitA AzramarahitAzca santaH


arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,


yataH satApEna sUryyENOditya tRNaM zOSyatE tatpuSpanjca bhrazyati tEna tasya rUpasya saundaryyaM nazyati tadvad dhanilOkO'pi svIyamUPhatayA mlAsyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्