Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 18:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAn yO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya gaditavAn, mama yat prApyaM tat parizOdhaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্তু তস্মিন্ দাসে বহি ৰ্যাতে, তস্য শতং মুদ্ৰাচতুৰ্থাংশান্ যো ধাৰযতি, তং সহদাসং দৃষ্দ্ৱা তস্য কণ্ঠং নিষ্পীড্য গদিতৱান্, মম যৎ প্ৰাপ্যং তৎ পৰিশোধয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্তু তস্মিন্ দাসে বহি র্যাতে, তস্য শতং মুদ্রাচতুর্থাংশান্ যো ধারযতি, তং সহদাসং দৃষ্দ্ৱা তস্য কণ্ঠং নিষ্পীড্য গদিতৱান্, মম যৎ প্রাপ্যং তৎ পরিশোধয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တု တသ္မိန် ဒါသေ ဗဟိ ရျာတေ, တသျ ၑတံ မုဒြာစတုရ္ထာံၑာန် ယော ဓာရယတိ, တံ သဟဒါသံ ဒၖၐ္ဒွါ တသျ ကဏ္ဌံ နိၐ္ပီဍျ ဂဒိတဝါန်, မမ ယတ် ပြာပျံ တတ် ပရိၑောဓယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 કિન્તુ તસ્મિન્ દાસે બહિ ર્યાતે, તસ્ય શતં મુદ્રાચતુર્થાંશાન્ યો ધારયતિ, તં સહદાસં દૃષ્દ્વા તસ્ય કણ્ઠં નિષ્પીડ્ય ગદિતવાન્, મમ યત્ પ્રાપ્યં તત્ પરિશોધય|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

28 kintu tasmin dAse bahi ryAte, tasya zataM mudrAcaturthAMzAn yo dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIDya gaditavAn, mama yat prApyaM tat parizodhaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:28
15 अन्तरसन्दर्भाः  

tadAnIM dAsasya prabhuH sakaruNaH san sakalarNaM kSamitvA taM tatyAja|


tadA tasya sahadAsastatpAdayOH patitvA vinIya babhASE, tvayA dhairyyE kRtE mayA sarvvaM parizOdhiSyatE|


pazcAt taiH sAkaM dinaikabhRtiM mudrAcaturthAMzaM nirUpya tAn drAkSAkSEtraM prErayAmAsa|


yadyEtat taila vyakrESyata tarhi mudrApAdazatatrayAdapyadhikaM tasya prAptamUlyaM daridralOkEbhyO dAtumazakSyata, kathAmEtAM kathayitvA tayA yOSitA sAkaM vAcAyuhyan|


tadA sa tAnuvAca yUyamEva tAn bhOjayata; tatastE jagadu rvayaM gatvA dvizatasaMkhyakai rmudrApAdaiH pUpAn krItvA kiM tAn bhOjayiSyAmaH?


parasmin divasE nijagamanakAlE dvau mudrApAdau tadgRhasvAminE dattvAvadat janamEnaM sEvasva tatra yO'dhikO vyayO bhaviSyati tamahaM punarAgamanakAlE parizOtsyAmi|


EkOttamarNasya dvAvadhamarNAvAstAM, tayOrEkaH panjcazatAni mudrApAdAn aparazca panjcAzat mudrApAdAn dhArayAmAsa|


philipaH pratyavOcat EtESAm EkaikO yadyalpam alpaM prApnOti tarhi mudrApAdadvizatEna krItapUpA api nyUnA bhaviSyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्