Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 14:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu yIzuruvAca, kuta Etasyai kRcchraM dadAsi? mahyamiyaM karmmOttamaM kRtavatI|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु यीशुरुवाच, कुत एतस्यै कृच्छ्रं ददासि? मह्यमियं कर्म्मोत्तमं कृतवती।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু যীশুৰুৱাচ, কুত এতস্যৈ কৃচ্ছ্ৰং দদাসি? মহ্যমিযং কৰ্ম্মোত্তমং কৃতৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু যীশুরুৱাচ, কুত এতস্যৈ কৃচ্ছ্রং দদাসি? মহ্যমিযং কর্ম্মোত্তমং কৃতৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု ယီၑုရုဝါစ, ကုတ ဧတသျဲ ကၖစ္ဆြံ ဒဒါသိ? မဟျမိယံ ကရ္မ္မောတ္တမံ ကၖတဝတီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 કિન્તુ યીશુરુવાચ, કુત એતસ્યૈ કૃચ્છ્રં દદાસિ? મહ્યમિયં કર્મ્મોત્તમં કૃતવતી|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 kintu yIzuruvAca, kuta etasyai kRcchraM dadAsi? mahyamiyaM karmmottamaM kRtavatI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:6
23 अन्तरसन्दर्भाः  

yIzunA tadavagatya tE samuditAH, yOSAmEnAM kutO duHkhinIM kurutha, sA mAM prati sAdhu karmmAkArSIt|


yadyEtat taila vyakrESyata tarhi mudrApAdazatatrayAdapyadhikaM tasya prAptamUlyaM daridralOkEbhyO dAtumazakSyata, kathAmEtAM kathayitvA tayA yOSitA sAkaM vAcAyuhyan|


daridrAH sarvvadA yuSmAbhiH saha tiSThanti, tasmAd yUyaM yadEcchatha tadaiva tAnupakarttAM zaknutha, kintvahaM yubhAbhiH saha nirantaraM na tiSThAmi|


aparanjca bhikSAdAnAdiSu nAnakriyAsu nityaM pravRttA yA yAphOnagaranivAsinI TAbithAnAmA ziSyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI


svEna yaH prazaMsyatE sa parIkSitO nahi kintu prabhunA yaH prazaMsyatE sa Eva parIkSitaH|


aparam IzvarO yuSmAn prati sarvvavidhaM bahupradaM prasAdaM prakAzayitum arhati tEna yUyaM sarvvaviSayE yathESTaM prApya sarvvENa satkarmmaNA bahuphalavantO bhaviSyatha|


yatO vayaM tasya kAryyaM prAg IzvarENa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTE yIzau tEna mRSTAzca|


prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,


sa svayaM yuSmAkam antaHkaraNAni sAntvayatu sarvvasmin sadvAkyE satkarmmaNi ca susthirIkarOtu ca|


sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|


yO'mara Izvarastasmin vizvasantu sadAcAraM kurvvantu satkarmmadhanEna dhaninO sukalA dAtArazca bhavantu,


atO yadi kazcid EtAdRzEbhyaH svaM pariSkarOti tarhi sa pAvitaM prabhOH kAryyayOgyaM sarvvasatkAryyAyOpayuktaM sammAnArthakanjca bhAjanaM bhaviSyati|


tEna cEzvarasya lOkO nipuNaH sarvvasmai satkarmmaNE susajjazca bhavati|


yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|


tvanjca sarvvaviSayE svaM satkarmmaNAM dRSTAntaM darzaya zikSAyAnjcAvikRtatvaM dhIratAM yathArthaM


aparam asmadIyalOkA yanniSphalA na bhavEyustadarthaM prayOjanIyOpakArAyA satkarmmANyanuSThAtuM zikSantAM|


vAkyamEtad vizvasanIyam atO hEtOrIzvarE yE vizvasitavantastE yathA satkarmmANyanutiSThEyustathA tAn dRPham AjnjApayEti mamAbhimataM|tAnyEvOttamAni mAnavEbhyaH phaladAni ca bhavanti|


aparaM prEmni satkriyAsu caikaikasyOtsAhavRddhyartham asmAbhiH parasparaM mantrayitavyaM|


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAn siddhAn karOtu, tasya dRSTau ca yadyat tuSTijanakaM tadEva yuSmAkaM madhyE yIzunA khrISTEna sAdhayatu| tasmai mahimA sarvvadA bhUyAt| AmEn|


dEvapUjakAnAM madhyE yuSmAkam AcAra Evam uttamO bhavatu yathA tE yuSmAn duSkarmmakArilOkAniva puna rna nindantaH kRpAdRSTidinE svacakSurgOcarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्