aparaM tESAM gAlIlpradEzE bhramaNakAlE yIzunA tE gaditAH, manujasutO janAnAM karESu samarpayiSyatE tai rhaniSyatE ca,
लूका 9:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script Izvarasya mahAzaktim imAM vilOkya sarvvE camaccakruH; itthaM yIzOH sarvvAbhiH kriyAbhiH sarvvairlOkairAzcaryyE manyamAnE sati sa ziSyAn babhASE, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ईश्वरस्य महाशक्तिम् इमां विलोक्य सर्व्वे चमच्चक्रुः; इत्थं यीशोः सर्व्वाभिः क्रियाभिः सर्व्वैर्लोकैराश्चर्य्ये मन्यमाने सति स शिष्यान् बभाषे, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰস্য মহাশক্তিম্ ইমাং ৱিলোক্য সৰ্ৱ্ৱে চমচ্চক্ৰুঃ; ইত্থং যীশোঃ সৰ্ৱ্ৱাভিঃ ক্ৰিযাভিঃ সৰ্ৱ্ৱৈৰ্লোকৈৰাশ্চৰ্য্যে মন্যমানে সতি স শিষ্যান্ বভাষে, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱরস্য মহাশক্তিম্ ইমাং ৱিলোক্য সর্ৱ্ৱে চমচ্চক্রুঃ; ইত্থং যীশোঃ সর্ৱ্ৱাভিঃ ক্রিযাভিঃ সর্ৱ্ৱৈর্লোকৈরাশ্চর্য্যে মন্যমানে সতি স শিষ্যান্ বভাষে, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရသျ မဟာၑက္တိမ် ဣမာံ ဝိလောကျ သရွွေ စမစ္စကြုး; ဣတ္ထံ ယီၑေား သရွွာဘိး ကြိယာဘိး သရွွဲရ္လောကဲရာၑ္စရျျေ မနျမာနေ သတိ သ ၑိၐျာန် ဗဘာၐေ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વરસ્ય મહાશક્તિમ્ ઇમાં વિલોક્ય સર્વ્વે ચમચ્ચક્રુઃ; ઇત્થં યીશોઃ સર્વ્વાભિઃ ક્રિયાભિઃ સર્વ્વૈર્લોકૈરાશ્ચર્ય્યે મન્યમાને સતિ સ શિષ્યાન્ બભાષે, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script Izvarasya mahAzaktim imAM vilokya sarvve camaccakruH; itthaM yIzoH sarvvAbhiH kriyAbhiH sarvvairlokairAzcaryye manyamAne sati sa ziSyAn babhASe, |
aparaM tESAM gAlIlpradEzE bhramaNakAlE yIzunA tE gaditAH, manujasutO janAnAM karESu samarpayiSyatE tai rhaniSyatE ca,
atha naukAmAruhya tasmin tESAM sannidhiM gatE vAtO nivRttaH; tasmAttE manaHsu vismitA AzcaryyaM mEnirE|
tatastatkSaNAt tasya cakSuSI prasannE; tasmAt sa IzvaraM dhanyaM vadan tatpazcAd yayau, tadAlOkya sarvvE lOkA IzvaraM prazaMsitum ArEbhirE|
tataH sarvvE lOkAzcamatkRtya parasparaM vaktumArEbhirE kOyaM camatkAraH| ESa prabhAvENa parAkramENa cAmEdhyabhUtAn AjnjApayati tEnaiva tE bahirgacchanti|
tasmAt sarvvE vismaya prAptA manaHsu bhItAzca vayamadyAsambhavakAryyANyadarzAma ityuktvA paramEzvaraM dhanyaM prOditAH|
yatO jAlE patitAnAM matsyAnAM yUthAt zimOn tatsagginazca camatkRtavantaH; zimOnaH sahakAriNau sivadEH putrau yAkUb yOhan cEmau tAdRzau babhUvatuH|
sa tAn babhASE yuSmAkaM vizvAsaH ka? tasmAttE bhItA vismitAzca parasparaM jagaduH, ahO kIdRgayaM manujaH pavanaM pAnIyanjcAdizati tadubhayaM tadAdEzaM vahati|
tatastasminnAgatamAtrE bhUtastaM bhUmau pAtayitvA vidadAra; tadA yIzustamamEdhyaM bhUtaM tarjayitvA bAlakaM svasthaM kRtvA tasya pitari samarpayAmAsa|
yatO 'smAkaM prabhO ryIzukhrISTasya parAkramaM punarAgamananjca yuSmAn jnjApayantO vayaM kalpitAnyupAkhyAnAnyanvagacchAmEti nahi kintu tasya mahimnaH pratyakSasAkSiNO bhUtvA bhASitavantaH|