Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 9:43 - सत्यवेदः। Sanskrit NT in Devanagari

43 ईश्वरस्य महाशक्तिम् इमां विलोक्य सर्व्वे चमच्चक्रुः; इत्थं यीशोः सर्व्वाभिः क्रियाभिः सर्व्वैर्लोकैराश्चर्य्ये मन्यमाने सति स शिष्यान् बभाषे,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 ঈশ্ৱৰস্য মহাশক্তিম্ ইমাং ৱিলোক্য সৰ্ৱ্ৱে চমচ্চক্ৰুঃ; ইত্থং যীশোঃ সৰ্ৱ্ৱাভিঃ ক্ৰিযাভিঃ সৰ্ৱ্ৱৈৰ্লোকৈৰাশ্চৰ্য্যে মন্যমানে সতি স শিষ্যান্ বভাষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 ঈশ্ৱরস্য মহাশক্তিম্ ইমাং ৱিলোক্য সর্ৱ্ৱে চমচ্চক্রুঃ; ইত্থং যীশোঃ সর্ৱ্ৱাভিঃ ক্রিযাভিঃ সর্ৱ্ৱৈর্লোকৈরাশ্চর্য্যে মন্যমানে সতি স শিষ্যান্ বভাষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ဤၑွရသျ မဟာၑက္တိမ် ဣမာံ ဝိလောကျ သရွွေ စမစ္စကြုး; ဣတ္ထံ ယီၑေား သရွွာဘိး ကြိယာဘိး သရွွဲရ္လောကဲရာၑ္စရျျေ မနျမာနေ သတိ သ ၑိၐျာန် ဗဘာၐေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 Izvarasya mahAzaktim imAM vilOkya sarvvE camaccakruH; itthaM yIzOH sarvvAbhiH kriyAbhiH sarvvairlOkairAzcaryyE manyamAnE sati sa ziSyAn babhASE,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

43 ઈશ્વરસ્ય મહાશક્તિમ્ ઇમાં વિલોક્ય સર્વ્વે ચમચ્ચક્રુઃ; ઇત્થં યીશોઃ સર્વ્વાભિઃ ક્રિયાભિઃ સર્વ્વૈર્લોકૈરાશ્ચર્ય્યે મન્યમાને સતિ સ શિષ્યાન્ બભાષે,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

43 Izvarasya mahAzaktim imAM vilokya sarvve camaccakruH; itthaM yIzoH sarvvAbhiH kriyAbhiH sarvvairlokairAzcaryye manyamAne sati sa ziSyAn babhASe,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:43
14 अन्तरसन्दर्भाः  

अपरं तेषां गालील्प्रदेशे भ्रमणकाले यीशुना ते गदिताः, मनुजसुतो जनानां करेषु समर्पयिष्यते तै र्हनिष्यते च,


अथ नौकामारुह्य तस्मिन् तेषां सन्निधिं गते वातो निवृत्तः; तस्मात्ते मनःसु विस्मिता आश्चर्य्यं मेनिरे।


ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।


ततः सर्व्वे लोकाश्चमत्कृत्य परस्परं वक्तुमारेभिरे कोयं चमत्कारः। एष प्रभावेण पराक्रमेण चामेध्यभूतान् आज्ञापयति तेनैव ते बहिर्गच्छन्ति।


तस्मात् सर्व्वे विस्मय प्राप्ता मनःसु भीताश्च वयमद्यासम्भवकार्य्याण्यदर्शाम इत्युक्त्वा परमेश्वरं धन्यं प्रोदिताः।


यतो जाले पतितानां मत्स्यानां यूथात् शिमोन् तत्सङ्गिनश्च चमत्कृतवन्तः; शिमोनः सहकारिणौ सिवदेः पुत्रौ याकूब् योहन् चेमौ तादृशौ बभूवतुः।


स तान् बभाषे युष्माकं विश्वासः क? तस्मात्ते भीता विस्मिताश्च परस्परं जगदुः, अहो कीदृगयं मनुजः पवनं पानीयञ्चादिशति तदुभयं तदादेशं वहति।


ततस्तस्मिन्नागतमात्रे भूतस्तं भूमौ पातयित्वा विददार; तदा यीशुस्तममेध्यं भूतं तर्जयित्वा बालकं स्वस्थं कृत्वा तस्य पितरि समर्पयामास।


यतो ऽस्माकं प्रभो र्यीशुख्रीष्टस्य पराक्रमं पुनरागमनञ्च युष्मान् ज्ञापयन्तो वयं कल्पितान्युपाख्यानान्यन्वगच्छामेति नहि किन्तु तस्य महिम्नः प्रत्यक्षसाक्षिणो भूत्वा भाषितवन्तः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्