Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 4:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tataH sarvvE lOkAzcamatkRtya parasparaM vaktumArEbhirE kOyaM camatkAraH| ESa prabhAvENa parAkramENa cAmEdhyabhUtAn AjnjApayati tEnaiva tE bahirgacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 ततः सर्व्वे लोकाश्चमत्कृत्य परस्परं वक्तुमारेभिरे कोयं चमत्कारः। एष प्रभावेण पराक्रमेण चामेध्यभूतान् आज्ञापयति तेनैव ते बहिर्गच्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 ততঃ সৰ্ৱ্ৱে লোকাশ্চমৎকৃত্য পৰস্পৰং ৱক্তুমাৰেভিৰে কোযং চমৎকাৰঃ| এষ প্ৰভাৱেণ পৰাক্ৰমেণ চামেধ্যভূতান্ আজ্ঞাপযতি তেনৈৱ তে বহিৰ্গচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 ততঃ সর্ৱ্ৱে লোকাশ্চমৎকৃত্য পরস্পরং ৱক্তুমারেভিরে কোযং চমৎকারঃ| এষ প্রভাৱেণ পরাক্রমেণ চামেধ্যভূতান্ আজ্ঞাপযতি তেনৈৱ তে বহির্গচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တတး သရွွေ လောကာၑ္စမတ္ကၖတျ ပရသ္ပရံ ဝက္တုမာရေဘိရေ ကောယံ စမတ္ကာရး၊ ဧၐ ပြဘာဝေဏ ပရာကြမေဏ စာမေဓျဘူတာန် အာဇ္ဉာပယတိ တေနဲဝ တေ ဗဟိရ္ဂစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 તતઃ સર્વ્વે લોકાશ્ચમત્કૃત્ય પરસ્પરં વક્તુમારેભિરે કોયં ચમત્કારઃ| એષ પ્રભાવેણ પરાક્રમેણ ચામેધ્યભૂતાન્ આજ્ઞાપયતિ તેનૈવ તે બહિર્ગચ્છન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

36 tataH sarvve lokAzcamatkRtya parasparaM vaktumArebhire koyaM camatkAraH| eSa prabhAveNa parAkrameNa cAmedhyabhUtAn AjJApayati tenaiva te bahirgacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:36
10 अन्तरसन्दर्भाः  

tEna bhUtE tyAjitE sa mUkaH kathAM kathayituM prArabhata, tEna janA vismayaM vijnjAya kathayAmAsuH, isrAyElO vaMzE kadApi nEdRgadRzyata;


tEnaiva sarvvE camatkRtya parasparaM kathayAnjcakrirE, ahO kimidaM? kIdRzO'yaM navya upadEzaH? anEna prabhAvEnApavitrabhUtESvAjnjApitESu tE tadAjnjAnuvarttinO bhavanti|


tE'ticamatkRtya parasparaM kathayAmAsuH sa badhirAya zravaNazaktiM mUkAya ca kathanazaktiM dattvA sarvvaM karmmOttamarUpENa cakAra|


tatO yE lOkA mESarakSakANAM vadanEbhyastAM vArttAM zuzruvustE mahAzcaryyaM mEnirE|


tadupadEzAt sarvvE camaccakru ryatastasya kathA gurutarA Asan|


yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्