tadanantaraM nistArOtsavasyAyOjanadinAt parE'hani pradhAnayAjakAH phirUzinazca militvA pIlAtamupAgatyAkathayan,
लूका 23:54 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script taddinamAyOjanIyaM dinaM vizrAmavArazca samIpaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तद्दिनमायोजनीयं दिनं विश्रामवारश्च समीपः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্দিনমাযোজনীযং দিনং ৱিশ্ৰামৱাৰশ্চ সমীপঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্দিনমাযোজনীযং দিনং ৱিশ্রামৱারশ্চ সমীপঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ္ဒိနမာယောဇနီယံ ဒိနံ ဝိၑြာမဝါရၑ္စ သမီပး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્દિનમાયોજનીયં દિનં વિશ્રામવારશ્ચ સમીપઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taddinamAyojanIyaM dinaM vizrAmavArazca samIpaH| |
tadanantaraM nistArOtsavasyAyOjanadinAt parE'hani pradhAnayAjakAH phirUzinazca militvA pIlAtamupAgatyAkathayan,
pazcAd vapuravarOhya vAsasA saMvESTya yatra kOpi mAnuSO nAsthApyata tasmin zailE svAtE zmazAnE tadasthApayat|
tadvinam AsAdanadinaM tasmAt parE'hani vizrAmavArE dEhA yathA kruzOpari na tiSThanti, yataH sa vizrAmavArO mahAdinamAsIt, tasmAd yihUdIyAH pIlAtanikaTaM gatvA tESAM pAdabhanjjanasya sthAnAntaranayanasya cAnumatiM prArthayanta|