लूका 22:51 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script adhUnA nivarttasva ityuktvA yIzustasya zrutiM spRSTvA svasyaM cakAra| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अधूना निवर्त्तस्व इत्युक्त्वा यीशुस्तस्य श्रुतिं स्पृष्ट्वा स्वस्यं चकार। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অধূনা নিৱৰ্ত্তস্ৱ ইত্যুক্ত্ৱা যীশুস্তস্য শ্ৰুতিং স্পৃষ্ট্ৱা স্ৱস্যং চকাৰ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অধূনা নিৱর্ত্তস্ৱ ইত্যুক্ত্ৱা যীশুস্তস্য শ্রুতিং স্পৃষ্ট্ৱা স্ৱস্যং চকার| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဓူနာ နိဝရ္တ္တသွ ဣတျုက္တွာ ယီၑုသ္တသျ ၑြုတိံ သ္ပၖၐ္ဋွာ သွသျံ စကာရ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અધૂના નિવર્ત્તસ્વ ઇત્યુક્ત્વા યીશુસ્તસ્ય શ્રુતિં સ્પૃષ્ટ્વા સ્વસ્યં ચકાર| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script adhUnA nivarttasva ityuktvA yIzustasya zrutiM spRSTvA svasyaM cakAra| |
pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasya sEnApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzca gRhItvA mAM kiM cOraM dharttumAyAtAH?
yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakSitavAn; yAllOkAn mahyam adadAstAn sarvvAn ahamarakSaM, tESAM madhyE kEvalaM vinAzapAtraM hAritaM tEna dharmmapustakasya vacanaM pratyakSaM bhavati|
kintu paulaH prOccaistamAhUya kathitavAn pazya vayaM sarvvE'trAsmahE, tvaM nijaprANahiMsAM mAkArSIH|
yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|