Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 22:51 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 adhUnA nivarttasva ityuktvA yIzustasya zrutiM spRSTvA svasyaM cakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 अधूना निवर्त्तस्व इत्युक्त्वा यीशुस्तस्य श्रुतिं स्पृष्ट्वा स्वस्यं चकार।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 অধূনা নিৱৰ্ত্তস্ৱ ইত্যুক্ত্ৱা যীশুস্তস্য শ্ৰুতিং স্পৃষ্ট্ৱা স্ৱস্যং চকাৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 অধূনা নিৱর্ত্তস্ৱ ইত্যুক্ত্ৱা যীশুস্তস্য শ্রুতিং স্পৃষ্ট্ৱা স্ৱস্যং চকার|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 အဓူနာ နိဝရ္တ္တသွ ဣတျုက္တွာ ယီၑုသ္တသျ ၑြုတိံ သ္ပၖၐ္ဋွာ သွသျံ စကာရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

51 અધૂના નિવર્ત્તસ્વ ઇત્યુક્ત્વા યીશુસ્તસ્ય શ્રુતિં સ્પૃષ્ટ્વા સ્વસ્યં ચકાર|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

51 adhUnA nivarttasva ityuktvA yIzustasya zrutiM spRSTvA svasyaM cakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:51
8 अन्तरसन्दर्भाः  

tata EkaH karavAlEnAhatya pradhAnayAjakasya dAsasya dakSiNaM karNaM cicchEda|


pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasya sEnApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzca gRhItvA mAM kiM cOraM dharttumAyAtAH?


yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakSitavAn; yAllOkAn mahyam adadAstAn sarvvAn ahamarakSaM, tESAM madhyE kEvalaM vinAzapAtraM hAritaM tEna dharmmapustakasya vacanaM pratyakSaM bhavati|


kintu paulaH prOccaistamAhUya kathitavAn pazya vayaM sarvvE'trAsmahE, tvaM nijaprANahiMsAM mAkArSIH|


kukriyayA parAjitA na santa uttamakriyayA kukriyAM parAjayata|


yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्