Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 22:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasya sEnApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzca gRhItvA mAM kiM cOraM dharttumAyAtAH?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 पश्चाद् यीशुः समीपस्थान् प्रधानयाजकान् मन्दिरस्य सेनापतीन् प्राचीनांश्च जगाद, यूयं कृपाणान् यष्टींश्च गृहीत्वा मां किं चोरं धर्त्तुमायाताः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 পশ্চাদ্ যীশুঃ সমীপস্থান্ প্ৰধানযাজকান্ মন্দিৰস্য সেনাপতীন্ প্ৰাচীনাংশ্চ জগাদ, যূযং কৃপাণান্ যষ্টীংশ্চ গৃহীৎৱা মাং কিং চোৰং ধৰ্ত্তুমাযাতাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 পশ্চাদ্ যীশুঃ সমীপস্থান্ প্রধানযাজকান্ মন্দিরস্য সেনাপতীন্ প্রাচীনাংশ্চ জগাদ, যূযং কৃপাণান্ যষ্টীংশ্চ গৃহীৎৱা মাং কিং চোরং ধর্ত্তুমাযাতাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 ပၑ္စာဒ် ယီၑုး သမီပသ္ထာန် ပြဓာနယာဇကာန် မန္ဒိရသျ သေနာပတီန် ပြာစီနာံၑ္စ ဇဂါဒ, ယူယံ ကၖပါဏာန် ယၐ္ဋီံၑ္စ ဂၖဟီတွာ မာံ ကိံ စောရံ ဓရ္တ္တုမာယာတား?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

52 પશ્ચાદ્ યીશુઃ સમીપસ્થાન્ પ્રધાનયાજકાન્ મન્દિરસ્ય સેનાપતીન્ પ્રાચીનાંશ્ચ જગાદ, યૂયં કૃપાણાન્ યષ્ટીંશ્ચ ગૃહીત્વા માં કિં ચોરં ધર્ત્તુમાયાતાઃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

52 pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasya senApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzca gRhItvA mAM kiM coraM dharttumAyAtAH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:52
10 अन्तरसन्दर्भाः  

EtatkathAkathanakAlE dvAdazaziSyANAmEkO yihUdAnAmakO mukhyayAjakalOkaprAcInaiH prahitAn asidhAriyaSTidhAriNO manujAn gRhItvA tatsamIpamupatasthau|


tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;


yatO yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yatO mama sambandhIyaM sarvvaM sEtsyati|


sa gatvA yathA yIzuM tESAM karESu samarpayituM zaknOti tathA mantraNAM pradhAnayAjakaiH sEnApatibhizca saha cakAra|


adhUnA nivarttasva ityuktvA yIzustasya zrutiM spRSTvA svasyaM cakAra|


yadAhaM yuSmAbhiH saha pratidinaM mandirE'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayOndhakArasya cAdhipatyamasti|


yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakSitavAn; yAllOkAn mahyam adadAstAn sarvvAn ahamarakSaM, tESAM madhyE kEvalaM vinAzapAtraM hAritaM tEna dharmmapustakasya vacanaM pratyakSaM bhavati|


tadA mandirasya sEnApatiH padAtayazca tatra gatvA cEllOkAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्