Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 22:53 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

53 yadAhaM yuSmAbhiH saha pratidinaM mandirE'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayOndhakArasya cAdhipatyamasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

53 यदाहं युष्माभिः सह प्रतिदिनं मन्दिरेऽतिष्ठं तदा मां धर्त्तं न प्रवृत्ताः, किन्त्विदानीं युष्माकं समयोन्धकारस्य चाधिपत्यमस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

53 যদাহং যুষ্মাভিঃ সহ প্ৰতিদিনং মন্দিৰেঽতিষ্ঠং তদা মাং ধৰ্ত্তং ন প্ৰৱৃত্তাঃ, কিন্ত্ৱিদানীং যুষ্মাকং সমযোন্ধকাৰস্য চাধিপত্যমস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

53 যদাহং যুষ্মাভিঃ সহ প্রতিদিনং মন্দিরেঽতিষ্ঠং তদা মাং ধর্ত্তং ন প্রৱৃত্তাঃ, কিন্ত্ৱিদানীং যুষ্মাকং সমযোন্ধকারস্য চাধিপত্যমস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

53 ယဒါဟံ ယုၐ္မာဘိး သဟ ပြတိဒိနံ မန္ဒိရေ'တိၐ္ဌံ တဒါ မာံ ဓရ္တ္တံ န ပြဝၖတ္တား, ကိန္တွိဒါနီံ ယုၐ္မာကံ သမယောန္ဓကာရသျ စာဓိပတျမသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

53 યદાહં યુષ્માભિઃ સહ પ્રતિદિનં મન્દિરેઽતિષ્ઠં તદા માં ધર્ત્તં ન પ્રવૃત્તાઃ, કિન્ત્વિદાનીં યુષ્માકં સમયોન્ધકારસ્ય ચાધિપત્યમસ્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

53 yadAhaM yuSmAbhiH saha pratidinaM mandire'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayondhakArasya cAdhipatyamasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:53
20 अन्तरसन्दर्भाः  

anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaM pradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEna sAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAni sAmarthyAni dattAni?


pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasya sEnApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzca gRhItvA mAM kiM cOraM dharttumAyAtAH?


atha tE taM dhRtvA mahAyAjakasya nivEzanaM ninyuH| tataH pitarO dUrE dUrE pazcAditvA


sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn|


tadA pUpakhaNPagrahaNAt paraM sa tUrNaM bahiragacchat; rAtrizca samupasyitA|


itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintu mayA saha tasya kOpi sambandhO nAsti|


tasmAd yihUdIyAstaM dharttum udyatAstathApi kOpi tasya gAtrE hastaM nArpayad yatO hEtOstadA tasya samayO nOpatiSThati|


anantaraM pAdAtigaNE pradhAnayAjakAnAM phirUzinAnjca samIpamAgatavati tE tAn apRcchan kutO hEtOstaM nAnayata?


yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaM prApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|


yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE|


yataH sO'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjyE sthApitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्