Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 22:50 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 tata EkaH karavAlEnAhatya pradhAnayAjakasya dAsasya dakSiNaM karNaM cicchEda|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

50 तत एकः करवालेनाहत्य प्रधानयाजकस्य दासस्य दक्षिणं कर्णं चिच्छेद।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 তত একঃ কৰৱালেনাহত্য প্ৰধানযাজকস্য দাসস্য দক্ষিণং কৰ্ণং চিচ্ছেদ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 তত একঃ করৱালেনাহত্য প্রধানযাজকস্য দাসস্য দক্ষিণং কর্ণং চিচ্ছেদ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 တတ ဧကး ကရဝါလေနာဟတျ ပြဓာနယာဇကသျ ဒါသသျ ဒက္ၐိဏံ ကရ္ဏံ စိစ္ဆေဒ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

50 તત એકઃ કરવાલેનાહત્ય પ્રધાનયાજકસ્ય દાસસ્ય દક્ષિણં કર્ણં ચિચ્છેદ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

50 tata ekaH karavAlenAhatya pradhAnayAjakasya dAsasya dakSiNaM karNaM ciccheda|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:50
7 अन्तरसन्दर्भाः  

tatastasya pArzvasthAnAM lOkAnAmEkaH khaggaM niSkOSayan mahAyAjakasya dAsamEkaM prahRtya tasya karNaM cicchEda|


tadA yadyad ghaTiSyatE tadanumAya saggibhiruktaM, hE prabhO vayaM ki khaggEna ghAtayiSyAmaH?


adhUnA nivarttasva ityuktvA yIzustasya zrutiM spRSTvA svasyaM cakAra|


hE priyabandhavaH, kasmaicid apakArasya samucitaM daNPaM svayaM na daddhvaM, kintvIzvarIyakrOdhAya sthAnaM datta yatO likhitamAstE paramEzvaraH kathayati, dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|


asmAkaM yuddhAstrANi ca na zArIrikAni kintvIzvarENa durgabhanjjanAya prabalAni bhavanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्