ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 2:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

zimiyOn Atmana AkarSaNEna mandiramAgatya taM krOPE nidhAya Izvarasya dhanyavAdaM kRtvA kathayAmAsa, yathA,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

शिमियोन् आत्मन आकर्षणेन मन्दिरमागत्य तं क्रोडे निधाय ईश्वरस्य धन्यवादं कृत्वा कथयामास, यथा,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

শিমিযোন্ আত্মন আকৰ্ষণেন মন্দিৰমাগত্য তং ক্ৰোডে নিধায ঈশ্ৱৰস্য ধন্যৱাদং কৃৎৱা কথযামাস, যথা,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

শিমিযোন্ আত্মন আকর্ষণেন মন্দিরমাগত্য তং ক্রোডে নিধায ঈশ্ৱরস্য ধন্যৱাদং কৃৎৱা কথযামাস, যথা,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ၑိမိယောန် အာတ္မန အာကရ္ၐဏေန မန္ဒိရမာဂတျ တံ ကြောဍေ နိဓာယ ဤၑွရသျ ဓနျဝါဒံ ကၖတွာ ကထယာမာသ, ယထာ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

શિમિયોન્ આત્મન આકર્ષણેન મન્દિરમાગત્ય તં ક્રોડે નિધાય ઈશ્વરસ્ય ધન્યવાદં કૃત્વા કથયામાસ, યથા,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

zimiyon Atmana AkarSaNena mandiramAgatya taM kroDe nidhAya Izvarasya dhanyavAdaM kRtvA kathayAmAsa, yathA,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 2:28
13 अन्तरसन्दर्भाः  

ananataraM sa zizUnagkE nidhAya tESAM gAtrESu hastau dattvAziSaM babhASE|


tadA sa bAlakamEkaM gRhItvA madhyE samupAvEzayat tatastaM krOPE kRtvA tAnavAdAt


tadAnIM mariyam jagAda| dhanyavAdaM parEzasya karOti mAmakaM manaH|


tatkSaNaM sikhariyasya jihvAjAPyE'pagatE sa mukhaM vyAdAya spaSTavarNamuccAryya Izvarasya guNAnuvAdaM cakAra|


isrAyElaH prabhu ryastu sa dhanyaH paramEzvaraH| anugRhya nijAllOkAn sa Eva parimOcayEt|


tatpazcAd dUtavijnjaptAnurUpaM zrutvA dRSTvA ca mESapAlakA Izvarasya guNAnuvAdaM dhanyavAdanjca kurvvANAH parAvRtya yayuH|


aparanjca yadA yIzOH pitA mAtA ca tadarthaM vyavasthAnurUpaM karmma karttuM taM mandiram AninyatustadA


hE prabhO tava dAsOyaM nijavAkyAnusArataH| idAnIntu sakalyANO bhavatA saMvisRjyatAm|