लूका 2:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script zimiyOn Atmana AkarSaNEna mandiramAgatya taM krOPE nidhAya Izvarasya dhanyavAdaM kRtvA kathayAmAsa, yathA, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari शिमियोन् आत्मन आकर्षणेन मन्दिरमागत्य तं क्रोडे निधाय ईश्वरस्य धन्यवादं कृत्वा कथयामास, यथा, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শিমিযোন্ আত্মন আকৰ্ষণেন মন্দিৰমাগত্য তং ক্ৰোডে নিধায ঈশ্ৱৰস্য ধন্যৱাদং কৃৎৱা কথযামাস, যথা, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শিমিযোন্ আত্মন আকর্ষণেন মন্দিরমাগত্য তং ক্রোডে নিধায ঈশ্ৱরস্য ধন্যৱাদং কৃৎৱা কথযামাস, যথা, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑိမိယောန် အာတ္မန အာကရ္ၐဏေန မန္ဒိရမာဂတျ တံ ကြောဍေ နိဓာယ ဤၑွရသျ ဓနျဝါဒံ ကၖတွာ ကထယာမာသ, ယထာ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શિમિયોન્ આત્મન આકર્ષણેન મન્દિરમાગત્ય તં ક્રોડે નિધાય ઈશ્વરસ્ય ધન્યવાદં કૃત્વા કથયામાસ, યથા, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script zimiyon Atmana AkarSaNena mandiramAgatya taM kroDe nidhAya Izvarasya dhanyavAdaM kRtvA kathayAmAsa, yathA, |
tatkSaNaM sikhariyasya jihvAjAPyE'pagatE sa mukhaM vyAdAya spaSTavarNamuccAryya Izvarasya guNAnuvAdaM cakAra|
isrAyElaH prabhu ryastu sa dhanyaH paramEzvaraH| anugRhya nijAllOkAn sa Eva parimOcayEt|
tatpazcAd dUtavijnjaptAnurUpaM zrutvA dRSTvA ca mESapAlakA Izvarasya guNAnuvAdaM dhanyavAdanjca kurvvANAH parAvRtya yayuH|
aparanjca yadA yIzOH pitA mAtA ca tadarthaM vyavasthAnurUpaM karmma karttuM taM mandiram AninyatustadA
hE prabhO tava dAsOyaM nijavAkyAnusArataH| idAnIntu sakalyANO bhavatA saMvisRjyatAm|