Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 2:28 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

28 zimiyon Atmana AkarSaNena mandiramAgatya taM kroDe nidhAya Izvarasya dhanyavAdaM kRtvA kathayAmAsa, yathA,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 शिमियोन् आत्मन आकर्षणेन मन्दिरमागत्य तं क्रोडे निधाय ईश्वरस्य धन्यवादं कृत्वा कथयामास, यथा,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 শিমিযোন্ আত্মন আকৰ্ষণেন মন্দিৰমাগত্য তং ক্ৰোডে নিধায ঈশ্ৱৰস্য ধন্যৱাদং কৃৎৱা কথযামাস, যথা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 শিমিযোন্ আত্মন আকর্ষণেন মন্দিরমাগত্য তং ক্রোডে নিধায ঈশ্ৱরস্য ধন্যৱাদং কৃৎৱা কথযামাস, যথা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ၑိမိယောန် အာတ္မန အာကရ္ၐဏေန မန္ဒိရမာဂတျ တံ ကြောဍေ နိဓာယ ဤၑွရသျ ဓနျဝါဒံ ကၖတွာ ကထယာမာသ, ယထာ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 zimiyOn Atmana AkarSaNEna mandiramAgatya taM krOPE nidhAya Izvarasya dhanyavAdaM kRtvA kathayAmAsa, yathA,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 શિમિયોન્ આત્મન આકર્ષણેન મન્દિરમાગત્ય તં ક્રોડે નિધાય ઈશ્વરસ્ય ધન્યવાદં કૃત્વા કથયામાસ, યથા,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:28
13 अन्तरसन्दर्भाः  

ananataraM sa zizUnaGke nidhAya teSAM gAtreSu hastau dattvAziSaM babhASe|


tadA sa bAlakamekaM gRhItvA madhye samupAvezayat tatastaM kroDe kRtvA tAnavAdAt


tadAnIM mariyam jagAda| dhanyavAdaM parezasya karoti mAmakaM manaH|


tatkSaNaM sikhariyasya jihvAjADye'pagate sa mukhaM vyAdAya spaSTavarNamuccAryya Izvarasya guNAnuvAdaM cakAra|


isrAyelaH prabhu ryastu sa dhanyaH paramezvaraH| anugRhya nijAllokAn sa eva parimocayet|


tatpazcAd dUtavijJaptAnurUpaM zrutvA dRSTvA ca meSapAlakA Izvarasya guNAnuvAdaM dhanyavAdaJca kurvvANAH parAvRtya yayuH|


aparaJca yadA yIzoH pitA mAtA ca tadarthaM vyavasthAnurUpaM karmma karttuM taM mandiram AninyatustadA


he prabho tava dAsoyaM nijavAkyAnusArataH| idAnIntu sakalyANo bhavatA saMvisRjyatAm|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्