Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 1:68 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

68 isrAyElaH prabhu ryastu sa dhanyaH paramEzvaraH| anugRhya nijAllOkAn sa Eva parimOcayEt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

68 इस्रायेलः प्रभु र्यस्तु स धन्यः परमेश्वरः। अनुगृह्य निजाल्लोकान् स एव परिमोचयेत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

68 ইস্ৰাযেলঃ প্ৰভু ৰ্যস্তু স ধন্যঃ পৰমেশ্ৱৰঃ| অনুগৃহ্য নিজাল্লোকান্ স এৱ পৰিমোচযেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

68 ইস্রাযেলঃ প্রভু র্যস্তু স ধন্যঃ পরমেশ্ৱরঃ| অনুগৃহ্য নিজাল্লোকান্ স এৱ পরিমোচযেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

68 ဣသြာယေလး ပြဘု ရျသ္တု သ ဓနျး ပရမေၑွရး၊ အနုဂၖဟျ နိဇာလ္လောကာန် သ ဧဝ ပရိမောစယေတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

68 ઇસ્રાયેલઃ પ્રભુ ર્યસ્તુ સ ધન્યઃ પરમેશ્વરઃ| અનુગૃહ્ય નિજાલ્લોકાન્ સ એવ પરિમોચયેત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

68 isrAyelaH prabhu ryastu sa dhanyaH paramezvaraH| anugRhya nijAllokAn sa eva parimocayet|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:68
24 अन्तरसन्दर्भाः  

kRpayA puruSAn pUrvvAn nikaSArthAttu naH pituH| ibrAhImaH samIpE yaM zapathaM kRtavAn purA|


bAlakaiH sArddhaM bhUmisAt kariSyanti ca tvanmadhyE pASANaikOpi pASANOpari na sthAsyati ca, kAla IdRza upasthAsyati|


paramEzvarasya dhanyavAdaM cakAra, yirUzAlampuravAsinO yAvantO lOkA muktimapEkSya sthitAstAn yIzOrvRttAntaM jnjApayAmAsa|


kintu ya isrAyElIyalOkAn uddhArayiSyati sa EvAyam ityAzAsmAbhiH kRtA|tadyathA tathAstu tasyA ghaTanAyA adya dinatrayaM gataM|


tasmAt sarvvE lOkAH zazagkirE; EkO mahAbhaviSyadvAdI madhyE'smAkam samudait, Izvarazca svalOkAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|


asmAkaM prabhO ryIzOH khrISTasya tAta IzvarO dhanyO bhavatu; yataH sa khrISTEnAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|


vayaM tasya zONitEna muktim arthataH pApakSamAM labdhavantaH|


chAgAnAM gOvatsAnAM vA rudhiram anAdAya svIyarudhiram AdAyaikakRtva Eva mahApavitrasthAnaM pravizyAnantakAlikAM muktiM prAptavAn|


asmAkaM prabhO ryIzukhrISTasya tAta IzvarO dhanyaH, yataH sa svakIyabahukRpAtO mRtagaNamadhyAd yIzukhrISTasyOtthAnEna jIvanapratyAzArtham arthatO


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्