Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 2:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparanjca yadA yIzOH pitA mAtA ca tadarthaM vyavasthAnurUpaM karmma karttuM taM mandiram AninyatustadA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरञ्च यदा यीशोः पिता माता च तदर्थं व्यवस्थानुरूपं कर्म्म कर्त्तुं तं मन्दिरम् आनिन्यतुस्तदा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰঞ্চ যদা যীশোঃ পিতা মাতা চ তদৰ্থং ৱ্যৱস্থানুৰূপং কৰ্ম্ম কৰ্ত্তুং তং মন্দিৰম্ আনিন্যতুস্তদা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরঞ্চ যদা যীশোঃ পিতা মাতা চ তদর্থং ৱ্যৱস্থানুরূপং কর্ম্ম কর্ত্তুং তং মন্দিরম্ আনিন্যতুস্তদা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရဉ္စ ယဒါ ယီၑေား ပိတာ မာတာ စ တဒရ္ထံ ဝျဝသ္ထာနုရူပံ ကရ္မ္မ ကရ္တ္တုံ တံ မန္ဒိရမ် အာနိနျတုသ္တဒါ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 અપરઞ્ચ યદા યીશોઃ પિતા માતા ચ તદર્થં વ્યવસ્થાનુરૂપં કર્મ્મ કર્ત્તું તં મન્દિરમ્ આનિન્યતુસ્તદા

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

27 aparaJca yadA yIzoH pitA mAtA ca tadarthaM vyavasthAnurUpaM karmma karttuM taM mandiram AninyatustadA

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:27
15 अन्तरसन्दर्भाः  

tataH paraM yIzuH pratArakENa parIkSitO bhavitum AtmanA prAntaram AkRSTaH


tataH paraM mUsAlikhitavyavasthAyA anusArENa mariyamaH zucitvakAla upasthitE,


zimiyOn Atmana AkarSaNEna mandiramAgatya taM krOPE nidhAya Izvarasya dhanyavAdaM kRtvA kathayAmAsa, yathA,


tasya pitA mAtA ca prativarSaM nistArOtsavasamayE yirUzAlamam agacchatAm|


tAdRzaM dRSTvA tasya janakO jananI ca camaccakratuH kinjca tasya mAtA tamavadat, hE putra, kathamAvAM pratItthaM samAcarastvam? pazya tava pitAhanjca zOkAkulau santau tvAmanvicchAvaH sma|


tataH paraM sa tAbhyAM saha nAsarataM gatvA tayOrvazIbhUtastasthau kintu sarvvA EtAH kathAstasya mAtA manasi sthApayAmAsa|


tataH paraM yIzuH pavitrENAtmanA pUrNaH san yarddananadyAH parAvRtyAtmanA prAntaraM nItaH san catvAriMzaddinAni yAvat zaitAnA parIkSitO'bhUt,


yadA pitarastaddarzanasya bhAvaM manasAndOlayati tadAtmA tamavadat, pazya trayO janAstvAM mRgayantE|


tadA niHsandEhaM taiH sArddhaM yAtum AtmA mAmAdiSTavAn; tataH paraM mayA sahaitESu SaPbhrAtRSu gatESu vayaM tasya manujasya gRhaM prAvizAma|


tathA musiyAdEza upasthAya bithuniyAM gantuM tairudyOgE kRtE AtmA tAn nAnvamanyata|


Etasmin samayE AtmA philipam avadat, tvam rathasya samIpaM gatvA tEna sArddhaM mila|


anantaraM samayE sampUrNatAM gatavati vyavasthAdhInAnAM mOcanArtham


tatra prabhO rdinE AtmanAviSTO 'haM svapazcAt tUrIdhvanivat mahAravam azrauSaM,


tatO 'ham AtmanAviSTastEna dUtEna prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptazirObhi rdazazRggaizca viziSTaM sindUravarNaM pazumupaviSTA yOSidEkA mayA dRSTA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्