tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"
लूका 13:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tarhyASTAdazavatsarAn yAvat zaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vizrAmavArE na mOcayitavyA? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तर्ह्याष्टादशवत्सरान् यावत् शैताना बद्धा इब्राहीमः सन्ततिरियं नारी किं विश्रामवारे न मोचयितव्या? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৰ্হ্যাষ্টাদশৱৎসৰান্ যাৱৎ শৈতানা বদ্ধা ইব্ৰাহীমঃ সন্ততিৰিযং নাৰী কিং ৱিশ্ৰামৱাৰে ন মোচযিতৱ্যা? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তর্হ্যাষ্টাদশৱৎসরান্ যাৱৎ শৈতানা বদ্ধা ইব্রাহীমঃ সন্ততিরিযং নারী কিং ৱিশ্রামৱারে ন মোচযিতৱ্যা? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တရှျာၐ္ဋာဒၑဝတ္သရာန် ယာဝတ် ၑဲတာနာ ဗဒ္ဓါ ဣဗြာဟီမး သန္တတိရိယံ နာရီ ကိံ ဝိၑြာမဝါရေ န မောစယိတဝျာ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તર્હ્યાષ્ટાદશવત્સરાન્ યાવત્ શૈતાના બદ્ધા ઇબ્રાહીમઃ સન્તતિરિયં નારી કિં વિશ્રામવારે ન મોચયિતવ્યા? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tarhyASTAdazavatsarAn yAvat zaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vizrAmavAre na mocayitavyA? |
tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"
sO'paramapi jagAda, vizrAmavArO manuSyArthamEva nirUpitO'sti kintu manuSyO vizrAmavArArthaM naiva|
hE pitar ibrAhIm anugRhya aggulyagrabhAgaM jalE majjayitvA mama jihvAM zItalAM karttum iliyAsaraM prEraya, yatO vahnizikhAtOhaM vyathitOsmi|
tadA yIzustamuktavAn ayamapi ibrAhImaH santAnO'taH kAraNAd adyAsya gRhE trANamupasthitaM|
tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manObhi rna kathayitvA yUyaM manaHparivarttanayOgyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANEbhya EtEbhya Izvara ibrAhImaH santAnOtpAdanE samarthaH|
yUyaM zaitAn pituH santAnA EtasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lEzOpi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusArENaiva kathayati yatO sa mRSAbhASI mRSOtpAdakazca|
hE ibrAhImO vaMzajAtA bhrAtarO hE IzvarabhItAH sarvvalOkA yuSmAn prati paritrANasya kathaiSA prEritA|
tarhi tE yEna zayatAnEna nijAbhilASasAdhanAya dhRtAstasya jAlAt cEtanAM prApyOddhAraM labdhuM zakSyanti|