Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 13:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadA pabhuH pratyuvAca rE kapaTinO yuSmAkam EkaikO janO vizrAmavArE svIyaM svIyaM vRSabhaM gardabhaM vA bandhanAnmOcayitvA jalaM pAyayituM kiM na nayati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तदा पभुः प्रत्युवाच रे कपटिनो युष्माकम् एकैको जनो विश्रामवारे स्वीयं स्वीयं वृषभं गर्दभं वा बन्धनान्मोचयित्वा जलं पाययितुं किं न नयति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদা পভুঃ প্ৰত্যুৱাচ ৰে কপটিনো যুষ্মাকম্ একৈকো জনো ৱিশ্ৰামৱাৰে স্ৱীযং স্ৱীযং ৱৃষভং গৰ্দভং ৱা বন্ধনান্মোচযিৎৱা জলং পাযযিতুং কিং ন নযতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদা পভুঃ প্রত্যুৱাচ রে কপটিনো যুষ্মাকম্ একৈকো জনো ৱিশ্রামৱারে স্ৱীযং স্ৱীযং ৱৃষভং গর্দভং ৱা বন্ধনান্মোচযিৎৱা জলং পাযযিতুং কিং ন নযতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒါ ပဘုး ပြတျုဝါစ ရေ ကပဋိနော ယုၐ္မာကမ် ဧကဲကော ဇနော ဝိၑြာမဝါရေ သွီယံ သွီယံ ဝၖၐဘံ ဂရ္ဒဘံ ဝါ ဗန္ဓနာန္မောစယိတွာ ဇလံ ပါယယိတုံ ကိံ န နယတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તદા પભુઃ પ્રત્યુવાચ રે કપટિનો યુષ્માકમ્ એકૈકો જનો વિશ્રામવારે સ્વીયં સ્વીયં વૃષભં ગર્દભં વા બન્ધનાન્મોચયિત્વા જલં પાયયિતું કિં ન નયતિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 tadA pabhuH pratyuvAca re kapaTino yuSmAkam ekaiko jano vizrAmavAre svIyaM svIyaM vRSabhaM gardabhaM vA bandhanAnmocayitvA jalaM pAyayituM kiM na nayati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:15
16 अन्तरसन्दर्भाः  

tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|


rE kapaTinaH sarvvE yizayiyO yuSmAnadhi bhaviSyadvacanAnyEtAni samyag uktavAn|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|


tathaiva yUyamapi lOkAnAM samakSaM bahirdhArmmikAH kintvantaHkaraNESu kEvalakApaTyAdharmmAbhyAM paripUrNAH|


hE kapaTin, Adau nijanayanAt nAsAM bahiSkuru tatO nijadRSTau suprasannAyAM tava bhrAtR rlOcanAt tRNaM bahiSkartuM zakSyasi|


tadAnIM lOkAH sahasraM sahasram Agatya samupasthitAstata EkaikO 'nyESAmupari patitum upacakramE; tadA yIzuH ziSyAn babhASE, yUyaM phirUzinAM kiNvarUpakApaTyE vizESENa sAvadhAnAstiSThata|


tAnuvAca ca yuSmAkaM kasyacid garddabhO vRSabhO vA cEd garttE patati tarhi vizrAmavArE tatkSaNaM sa kiM taM nOtthApayiSyati?


svacakSuSi yA nAsA vidyatE tAm ajnjAtvA, bhrAtastava nEtrAt tRNaM bahiH karOmIti vAkyaM bhrAtaraM kathaM vaktuM zaknOSi? hE kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tatO bhrAtuzcakSuSastRNaM bahiH karttuM sudRSTiM prApsyasi|


prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


sa svaziSyANAM dvau janAvAhUya yIzuM prati vakSyamANaM vAkyaM vaktuM prESayAmAsa, yasyAgamanam apEkSya tiSThAmO vayaM kiM sa Eva janastvaM? kiM vayamanyamapEkSya sthAsyAmaH?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्