Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manObhi rna kathayitvA yUyaM manaHparivarttanayOgyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANEbhya EtEbhya Izvara ibrAhImaH santAnOtpAdanE samarthaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तस्माद् इब्राहीम् अस्माकं पिता कथामीदृशीं मनोभि र्न कथयित्वा यूयं मनःपरिवर्त्तनयोग्यं फलं फलत; युष्मानहं यथार्थं वदामि पाषाणेभ्य एतेभ्य ईश्वर इब्राहीमः सन्तानोत्पादने समर्थः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তস্মাদ্ ইব্ৰাহীম্ অস্মাকং পিতা কথামীদৃশীং মনোভি ৰ্ন কথযিৎৱা যূযং মনঃপৰিৱৰ্ত্তনযোগ্যং ফলং ফলত; যুষ্মানহং যথাৰ্থং ৱদামি পাষাণেভ্য এতেভ্য ঈশ্ৱৰ ইব্ৰাহীমঃ সন্তানোৎপাদনে সমৰ্থঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তস্মাদ্ ইব্রাহীম্ অস্মাকং পিতা কথামীদৃশীং মনোভি র্ন কথযিৎৱা যূযং মনঃপরিৱর্ত্তনযোগ্যং ফলং ফলত; যুষ্মানহং যথার্থং ৱদামি পাষাণেভ্য এতেভ্য ঈশ্ৱর ইব্রাহীমঃ সন্তানোৎপাদনে সমর্থঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တသ္မာဒ် ဣဗြာဟီမ် အသ္မာကံ ပိတာ ကထာမီဒၖၑီံ မနောဘိ ရ္န ကထယိတွာ ယူယံ မနးပရိဝရ္တ္တနယောဂျံ ဖလံ ဖလတ; ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ ပါၐာဏေဘျ ဧတေဘျ ဤၑွရ ဣဗြာဟီမး သန္တာနောတ္ပာဒနေ သမရ္ထး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તસ્માદ્ ઇબ્રાહીમ્ અસ્માકં પિતા કથામીદૃશીં મનોભિ ર્ન કથયિત્વા યૂયં મનઃપરિવર્ત્તનયોગ્યં ફલં ફલત; યુષ્માનહં યથાર્થં વદામિ પાષાણેભ્ય એતેભ્ય ઈશ્વર ઇબ્રાહીમઃ સન્તાનોત્પાદને સમર્થઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANebhya etebhya Izvara ibrAhImaH santAnotpAdane samarthaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:8
29 अन्तरसन्दर्भाः  

tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIya phalOtpAdayitranyajAtayE dAyiSyatE|


kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mA vyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaH pASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|


gRhapatinOtthAya dvArE ruddhE sati yadi yUyaM bahiH sthitvA dvAramAhatya vadatha, hE prabhO hE prabhO asmatkAraNAd dvAraM mOcayatu, tataH sa iti prativakSyati, yUyaM kutratyA lOkA ityahaM na jAnAmi|


tadA yUyaM vadiSyatha, tava sAkSAd vayaM bhEाjanaM pAnanjca kRtavantaH, tvanjcAsmAkaM nagarasya pathi samupadiSTavAn|


nimantrayitAgatya manuSyAyaitasmai sthAnaM dEhIti vAkyaM cEd vakSyati tarhi tvaM sagkucitO bhUtvA sthAna itarasmin upavESTum udyaMsyasi|


sa uvAca, yuSmAnahaM vadAmi yadyamI nIravAstiSThanti tarhi pASANA ucaiH kathAH kathayiSyanti|


tadA yIzustamuktavAn ayamapi ibrAhImaH santAnO'taH kAraNAd adyAsya gRhE trANamupasthitaM|


tasmAd adhyApakAH phirUzinazca cittairitthaM pracintitavantaH, ESa jana IzvaraM nindati kOyaM? kEvalamIzvaraM vinA pApaM kSantuM kaH zaknOti?


tadA tE pratyavAdiSuH vayam ibrAhImO vaMzaH kadApi kasyApi dAsA na jAtAstarhi yuSmAkaM muktti rbhaviSyatIti vAkyaM kathaM bravISi?


tadA tE pratyavOcan ibrAhIm asmAkaM pitA tatO yIzurakathayad yadi yUyam ibrAhImaH santAnA abhaviSyata tarhi ibrAhIma AcAraNavad AcariSyata|


prathamatO dammESaknagarE tatO yirUzAlami sarvvasmin yihUdIyadEzE anyESu dEzESu ca yEेna lOkA matiM parAvarttya IzvaraM prati parAvarttayantE, manaHparAvarttanayOgyAni karmmANi ca kurvvanti tAdRzam upadEzaM pracAritavAn|


ataEva sA pratijnjA yad anugrahasya phalaM bhavEt tadarthaM vizvAsamUlikA yatastathAtvE tadvaMzasamudAyaM prati arthatO yE vyavasthayA tadvaMzasambhavAH kEvalaM tAn prati nahi kintu ya ibrAhImIyavizvAsEna tatsambhavAstAnapi prati sA pratijnjA sthAsnurbhavati|


aparam ibrAhImO vaMzE jAtA api sarvvE tasyaiva santAnA na bhavanti kintu ishAkO nAmnA tava vaMzO vikhyAtO bhaviSyati|


khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्